पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू १. अंत' परिघद्वित्वेऽपि नोचते पित्र्यायाम् || विष्णोइशंयोरिति शँयुवाके | यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ शिवेन मे सन्तिष्ठस्व स्यो- नेन मे सन्तिष्टस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्म वर्चसेन मे संतिष्ठस्व यज्ञस्यर्धिमनुसंतिष्ठस्वोपते यज्ञ नम उपते नम उपते नम इति च । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिमिराशी वसुभि- राशीर्वान् । अथर्वाभिस्तस्य मेष्टस्य वीतस्य द्रविणे- हागमेरिति सस्राव हुतम् ।। १० ।। ३९ ।। ७७९॥ • द्वादशी खण्डिका ॥ इति आपस्तम्बश्रोतसूत्र चूर्तस्व | भाष्ये चतुर्थप्रश्ने तृतीय पटल 01 सोमस्याहं देवयज्यया सुरेता रेतो धिषीयेति यथालिङ्गं पत्नीसंयाजान् हुत हुतम् ॥ १ ॥ १॥ ।। ७८० ।। 1 [व्यवधानऽप्यनुमन्त्रणं सिध्यति] (भा) विहृतेज्यायामपि देवपत्नीना गृहपतेश्च समान मनुमन्त्रणम् || अतः परिधि - पित्रयायाम् - विरश्मीन् भागधान् इत्यनयोः परिघ्यभावे चानिवृत्ति ॥ इत्यापस्तम्ब श्रौत वर्तस्वामिभाष्यवृत्तौ तुरीये प्रश्ने तृतीय पटल ॥ [ व्यवधानेऽप्यनुमन्त्रणस्य साधनम् ] विहृतेज्या-न्त्रणमिति - उपरिष्टाद्वा देवपत्नीभ्य इत्यस्मिन् 1 देवपत्तीना गृहपतेश्च यागान्तरन्यवायेऽपि समानमनुमन्त्रण मन्त्रविशात् (रु) -