पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १३, मू ७ ] आपस्तम्ब श्रौतसूत्रे तुरीय प्रश्ने तुरीय पटल 417 नामग्रहण 'शत्रुद्रव्यस्य । असत्यपि कामे न मन्त्रलोप | अभिमर्शना- वृत्तिर्वरुणप्रघासेषु । स्वस्या स्वस्या वेद निघाय वेद्याम् ॥ 1 (सू) या सरस्वती विशोभगीना तस्यां मे रास्त्र तस्यास्ते भक्तिवानो भूयास्मेति फलीकरणहोमे हुते ' मुखं विमृष्टे ।। ७ ।। ७ ।। ७८६ ।। 2 [मुखविमार्गे पक्षभेदेन प्रवृत्तिनिवृत्यादि] (भा) मुखविमार्ग फलीकरणहोमाङ्ग तेनोपलक्षणात् । तम्मात्सान्नाऽय- तत्रासु निर्वर्तते । अनुत्कर्षपक्षे पुनः पुन क्रियते सवनीयानाम् || असत्यपि कामे न मन्त्रलोपः – मन्त्रस्य नित्याभिमर्शनसाघ- नत्वात् । पाक्षिकलाभाभिप्रायेण विदेयशब्दोपपत्ते ॥ 8 [अभिमर्शनावृत्त्युपपत्तिः] अभिमर्शनावृ-निधाय वेद्याम् – पर्यायेणाभिमृशति । वेद- वेद्योस्सस्कारत्वादभिमर्शनस्य तत्तद्वेद तस्या तस्या निधाय पर्यायेणा- भिमृशति ॥ [फलीकरणहोमाङ्गत्वहेतुविवरणम् | मुखविमार्गः - निवर्तते - फलकिरणहोमे हुते मुख विमृष्ठे इति तत्सबन्धावगतेः ॥ [सवनीयेष्वावृत्तिपक्षोपपादनम् ] - अनुत्कर्ष सवनीयानाम् – न होतेषा प्रासनिकवैशेषिक मुत्कर्षतीत्यस्मिन् पक्षे प्रतिसवन फलीकरणभेदात् तद्धोमार्थं मुख- विमार्गावृत्ति ॥ 4 1 शत्रो शत्रुद्रव्यस्य वाग. 2 मुखविमार्गोऽयं फलीकरणहोमसयोगात् सदशम् ; अत अनौषधतन्त्रेषु निवर्तते (रु) 3 एतदादि स्व. ग. घ कोशे न दृश्यते 4 (१२–२५–१४, १५) (आप श्री) SROUTHA. VOL. I. 27