पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

418 (सू) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं १४, मू २ वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसो- र्वसुमतो वस्वागच्छत्वदो म आगच्छत्विति समिष्ट- यजुर्हुतमनुमन्त्रयते यत्कामयते तस्य नाम गृह्णाति ॥ ८ ॥ ८ ।। ७८७ ॥ संयज्ञपतिराशिषेति यजमानभागं प्राश्नाति ॥ ॥ ९ ॥ ९ ॥ ७८८ ॥ त्रयोदशी खण्डिका ॥ (सू) O दधिक्रावणो अकारिषमिति सायं दोहम् । इद हविरिति प्रातर्दोहम् ॥ १ ॥ १० ॥ ७८९ ।। [क्वचित्स्वाहाकारान्तःपक्षान्तरं च] (भा) इदं हविरिति सौत्रामणि · 1 स्वाहाकारान्तः । इद हवि- रित्येतावानुपदेशः ॥ .1 'नाब्राह्मणस्साभाय्यं प्राश्नीयात् ॥ २ ॥ ११ ॥ ॥ ७९० ॥ 2 [ यत्कामयते इति सूत्रभागाशयः] (वृ) यत्काम - गृढातीति – अदश्शब्दस्थाने उत्तरां देवयज्या- माशास्ते इति पुन पुनर्यज्ञप्राप्तेरपेक्षितत्वाद्यज्ञो म आगच्छत्विति निर्देशः । अन्यदपि यत्कामयते तस्य नाम गृह्णाति ॥ [उपदेशपक्षाभिमतो हेतु:] इदं हविरिति-त्युपदेश इति - प्रकरणपठितत्वात्तस्य || - · श्री) 1 सौत्रामणिक - घ I. सौत्रामणीक (मु पु. II. १९-७ - १३ आप, 2 क्षत्रियवैश्यौ न सान्नाय्येडा यजमानभागौ प्राश्नीत. (रु).