पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १४, सू ५ ] आपस्तम्बश्श्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [सान्नाय्यपदग्राह्यार्थः] सान्नाय्ययजमानभागस्य च क्षत्रियवैश्ययोः (भा) सान्नाय्येडाया• प्रतिषेध (सू) अन्तर्वेदि प्रणीतास्वध्वर्युस्संततामुदकधारा ९ स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ।। ३ ।। १२ ।। ७९१ ॥ (सू) ॥ (सू) प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ता- मित्येतैर्य' थालिङ्गं 2 व्युत्सिच्य समुद्रं वः प्रहि- णोमि स्वां योनिमपि गच्छत । अच्छद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु | तेन मे वाजिनीवति मुखमधि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ।। ४ ।। १३ ॥ ७९२ ॥ 3 ' उभौ कपालविमोचनं जपतः ॥ ५ ॥ १४ ॥ ॥ ७९३ ॥ [निषेधर्बाजं निषिद्धसाजात्यातिदेशः] साभाय्येडा-प्रतिषेधः – नाब्राह्मणस्सान्नाय्यं प्राश्नीयादिति निषेधात् सोमः खलु वै सान्नाय्य इति सोमतुल्यत्वात् राजन्यवैश्ययोस्सोम- पानाभावाच निवृत्तिः ॥ 1 तत्तन्मन्त्र प्रकाशिताया दिशि 3 उभयोरपि आध्वर्यवयाजमानकाण्डयो 419 2 तेन तेन मन्त्रेणोर्ध्वमप. क्षिता (रु) पाठात् (रु) 27*