पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

420 (भा) (सू) (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ सं १४, सू ७ [कपालोद्वासनेऽध्वर्युसाहित्यम् ] सहाध्वर्युणा कपालविमोचनजपः ॥ 1 विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामत्युत्तरमुत्तरं- ज्याया समनतिहरन् सव्यम् ||६||१५||७९४॥ [विष्णुक्रमे विशेष:] 2 3

विष्णुक्रमेषु सव्य पाद न पुरस्तान्नयति ॥

"नाssहवनीयमतिक्रामति ॥७॥१६॥७९५॥ [ आहवनीयातिक्रमनिषेधस्य निर्विशयो विषयः] (भा) न चाहवनीयमतिक्रामति । यत्राऽपि परतो वेदिर्वरुणप्रघाससाक- मेधपितृयज्ञेषु ॥ [ अध्वर्युसाहित्योपपत्तिः जपे चातुस्स्वर्य च] (वृ) सहाध्व - जपत इति – यानि घर्मे कपालानीत्यस्य आध्वर्यवे याजमाने च पाठात् उभयो प्राप्तत्वादुभयोः कपालविमोचनमिति सहत्वार्थ जपत इत्युभयोश्चातुस्स्वर्यार्थम् । अत उभयोस्सह प्रयोगः ॥ [भाष्यदर्शितक्रमणविशेषे प्रमाणम् ] विष्णुक्र - नयति — अनतिहरन् सव्य दक्षिणेन पादेन चतुरो विष्णुक्रमानिति वचनात् । इतरथा दक्षिणेनेत्यनर्थकम् । उभयानु- वर्तनस्यावश्य भावित्वात् ॥ [ वरुणप्रघासादौ विषयप्रदर्शनभाष्याशयः] न चाह - यज्ञेषु –दर्शपूर्णमासविहारे दक्षिणे वेद्यन्ते प्राचः क्रामन् अनतिहरन् सव्यमिति विधानात् आहवनीयातिक्रमणप्राप्तय- 1 विष्णुक्रमानाम तल्लिङ्गमन्त्रावीशष्टा पदविक्षेपाः तान् दक्षिण वेदिसम्नि क्रा- मति । तेषूत्तरोत्तरमधिकान्तरालंकामति न च सव्यं पाद कदाचित्पुरस्तात्रयति (रु). 2 सव्ये - क 8 विष्णुक्रमेषु च (मु पु ) 4 पदम् - ग. 5 यत्रापि आहवनीय- सीन परतो वेदि सोमपशुचातुर्मास्येषु तत्रापि न तमतिकामति (रु)