पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू ९] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीयः पटल (सू) (भा) (सू) 2 अवस्थाय चतुर्थ 2 जपति ||८||१७||७९६|| [मत्रान्ते क्रमणादिप्रतिषेधः] तूष्णीमवस्थाय चतुर्थ जपेत् । 8 न मन्त्रान्तेन ॥ विष्णुक्रमान् विष्ण्वतिक्रमान् अतिमोक्षानिति ‘व्यतिषक्तानेके समामनन्ति विनिरूढानेके

।। ९ ।। १८ ।। ७९७ ।। 1 121 (वृ) भावात् नाहवनीयमतिक्रामतीति निषेधानर्थक्यात् यत्राहवनीयात्परतो वेदिर्वरुणप्रघाससा कमेघपितृयज्ञेषु तत्राप्याहवनीयात्पश्चादेव विष्णु- क्रमणसमाप्तचर्थ. प्रतिषेध इति ॥ [भाष्येऽपेक्षितपदपूरणम् | तूष्णीम–॰ थे जपेत् – न मन्त्रान्तेन क्रमणम् ॥ — 1 चतुर्थ तु क्रमं तूष्णीं कान्त्वा अवस्थाय ततो मन्त्र जपति न तु मन्त्रान्ते क्रामतीत्यर्थ । अथवा तृतीय क्रम कान्त्वा तत्रैवावस्थाय चतुर्थ मन्त्र जपति न तु तेन क्रामति । चतुरो विष्णुक्रमानिति मन्त्राभिप्राय द्रष्टव्यम् । कस्मात् ? विष्णो क्रमत्वेन एषा क्रमाणा स्तवनात् । तस्य चतुर्थक्रमाभावात् । बाघायनाडु- 3 न मत्रान्तेन क्रमणम् - घ 4 व्यतिषकाने- ८ . १ केश्च (रु). 2 जपेद्विष्णुक्रमम्. त्येके क 5 विनिरूडान्नेत्येके ? -क प्राकृते याजमानकाण्डे त्रीनेतानेके अधीयते व्यतिषक्ताश्च । तान् यथा प्रथम विष्णुक्रमपर्यायमुक्ता अथ विष्ष्वतिक्रमतिमोक्षाणा आद्यौ पर्यायौ ततो द्वितीयमुक्ता तेषामपि द्वितीयावित्यादि । अन्ये तु त्रीनेतानधी- याना• (विनिरूढान्) अन्योन्यमसङ्कीर्णानधीयते, यथा समाप्य विष्णुक्रमान् ततो विष्ण्वतिक्रमान् ततोऽतिमोक्षानिति । तदेव पूर्वेण केवलविष्णुक्रमकल्पेन सह त्रयः कल्पा उक्ता भवन्ति । केचित्त विष्णुक्रमवत् विष्ण्वतिक्रमातिमोक्षानपि नित्यानिष्ठा तेषा व्यतिषशाव्यतिषङ्गमात्रविकल्पमेनमिच्छन्ति, तदयुक्तम्, विष्णु- क्रमवत् तेषा स्वरूपस्य अन्यतोऽसिद्धे । न तावदेषा श्रुतितस्सिद्धि दर्शपूर्णमास- मन्त्रब्राह्मणप्रकरणयो केवलविष्णुक्रमाणामाम्नानात् । सूत्रेऽपि त एवानन्तरं नित्य वद्विहिता अनूदिताश्च प्रदेशान्तरेषु यथा ' पूर्णपात्र निनयति विष्णुक्रमान् क्रामति इत्यादि । कल्पान्तरेष्वप्यनुपात्ता एव विष्ण्वतिक्रमादय इति न कुतश्चिदप्येषा स्वरूप- सिद्धिं पश्याम । तस्मात् व्यतिषङ्गादिविशिष्टस्वरूपमेवैषामत्र विकल्पत इति सूकमिति अस्ति केवलो विष्णुक्रमकल्प इति (रु) र्थ विष्णुक्रमम् - क. थं विष्णुक्रमजपः-क ,