पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १६, सू. २.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [तद्धितान्तेऽपि क्वचिद्विशेषः] (भा) जीवति तु वश्ये युवप्रत्ययः । यथा गार्ग्यायणस्येति ॥ (सू) 1 पुण्या भवन्तु या लक्ष्मी: पराभवन्तु याः पापीरित्युक्ता समहं प्रजया संमया प्रजेति पुन - रुपावर्तते ॥ ४ ॥ २४ ॥ ८०३ ॥ (सू) (भा) (सू) समिद्धो अग्ने मे दीदिहि समेद्धा ते अने दीद्यासमित्याहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयान् भूयासमित्युपतिष्ठते ॥ ५ ॥ २५ ॥ ।। ८०४ ।। पञ्चदशी खण्डिका ॥ [समिन्धनोपस्थानयोः क्वचिद्विशेषः] वरुणप्रघासेषु समिन्धनावृत्ति । तत्रेणोपस्थानम् || यो नस्सपत्नो योरणो मर्तोऽभिदासति देवाः इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्च न ॥ ।। १ ।। २६ ।। ८०५ ।। अग्न आयुषि पवस इत्याग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपत इति ॥ २ ॥ ।। २७ ।। ८०६ ।॥ 425 [भाष्यदर्शितविशेषहेतुः] (वृ) वरुण-नावृत्तिः - आहवनीयमेदात् पृथगवस्थानादिति ॥ 1 स्वस्ति पुनरागच्छतीत्यादिवत् प्रतिनिवृत्तिवचन पुनश्शब्द | पुनरुपा- वर्तते – प्रसव्य अवर्तत इत्यर्थ । तथा उदक् पर्यावर्तते समह प्रजयेति बोधा- यन (रु) 2 इति च क अग्ने गृहपते इति मन्त्र शत हि मा इत्यन्त (रु)