पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १६, सू ८ ] आपस्तम्ब श्रौतसूत्रे तुरीयप्रश्ने तुरीय पटल [प्रियपुत्त्रसत्वे तदभावे च विशेषः | (भा) देवदत्तानुमातन्वच्छिन्न इत्यामन्त्रणेन नामधेयग्रहणम् । प्रिय- पुत्राभावे ज्योतिषे तन्तवे त्वेति सर्वस्य लोपो मानुषान्तस्य ॥ (स्) अग्ने वह्ने स्वदितं नस्तनये पितुं पच | शं तोकाय तनुवे स्योन इति दक्षिणाग्निम् ||५||३०|| ८०९|| पूर्वबभामग्रहणम् ॥ ६॥ ३१ ॥ ८१० ॥ (सू) (भा) (सू) (सू) [दक्षिणाग्नग्रुपस्थाने नामग्रहणे विशेषः] पूर्ववन्नाम ग्रहणम् । स एव मन्त्र । अकृतनाम्रो नक्षत्रनाम || 1 ज्योतिषे तन्तवे त्वेत्यन्तर्वेधूपविशति । ॥ ।। ७ ।। ३२ ।। ८११ ॥ ज्योतिरसि तन्तवे इत्युपविश्य जपति ॥ ८ ॥ ॥ ३३ ॥ ८१३ ॥ 427 [उपविश्यजपे विशेष. ] (भा) ज्योतिरसि तन्तव इत्यस्यापि लोप प्रियपुत्राभावे 2 असि सबन्धात् ॥ (वृ) देवदत्ता - ग्रहणम् – आमन्त्रितविभक्तया ॥ [दक्षिणाग्नग्रुपस्थाने विशेषान्तरम् ] पूर्वव - मन्त्रः – पूर्ववन्नामग्रहणमिति वचनात् ज्योतिषे त्वाऽ- सावनुमेत्यादिमानुषान्त । उपवेशनेऽपि न पुनर्ज्योतिषे तन्तवे त्वेति यावदुक्तम् ॥ [ उपविश्यजपे प्रतिपुत्रमावृत्ति] असि॰संबन्धात् — पुत्राभिधानात् । अत प्रतिपुत्रमावर्तते । 1 पूर्ववन्नामग्रहण इत्यधिक क-पुस्तके उपविश्य जपस्यापि लोप अपुत्रस्य मध्यमपुरुषविरोधात् (रु) 2 मध्यम पुरुषसम्बन्धात् इति (मु रा ) 3 सबन्ध पुत्राभिधानात्-क असबन्धात् पुत्राभिधानात्-घ .