पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १६, सू १७.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्न तुरीय पटल [सोमे जपकाल:] (भा) सोमे वृष्टिरमीत्यम्य पुरस्नात् । पशौ तु पुनर्वचन कमार्थम् । [पशौ पुनरुक्तिभावः पक्षान्तरं बोधायनपक्षञ्च] सर्वत्र कुर्वन्त्युपदेशमतेन । त ( दिह) देह पशौ विधानमन्यस्य प्राकृतम्य याजमानस्य निवृत्त्यर्थम् | बोघायनमतिश्च पशौ विधान क्रमार्थमेव । अत' प्राकृतमपि विकल्पेन याजमान क्रियते ॥ (सू) वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामि तीवाऽप उपस्पृशति । तदिदं सर्वयज्ञेषूपस्पर्शनं भवति ।। १७ ।। ४२ ।। ८२१ ॥ [भाष्योक्तपुनरुक्तिफलविवरणम्] - (वृ) पशौ - क्रमार्थम् – इह सोमेन पशुना वेष्टेति सिद्धे पौ नियम । आशासानस्सुवीर्यमिति चोपस्थाय यज्ञ शचम इति जपतीति वचन यज्ञशचमात्पूर्व यूपोपस्थानार्थम् || 431 [भाष्ये सर्वशब्दार्थः] सर्व - (शेनेति) शमनेनेति — सर्वत्र विकृतिष्वपि । कुर्वन्ति - - प्राप्तत्वात् । [निवर्तकत्वप्रकारादि] तदेह-यर्थम्'–दर्शपूर्णमासविकारत्वादेव पशौ सिद्धे इह पशौ वचनमितरयाजमानपरिसख्यानार्थम् । दर्शपूर्णमासग्रहणमनु- वादमात्रम् ॥ [क्रमाश्रयः] पशौ-र्थमेव - यूपोपस्थानस्य । -- [प्राकृतयाजमानसिद्धिः] अतः प्रा- क्रियते –पशौ व्याख्याभेदेन पक्षद्वयसिद्धेः । 1 कुर्वन्तीत्युपदेश --ग. I कुर्वन्त्युपदेशेन ( मु. पु. ) II.