पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितं वूर्तस्वामिभाष्यभूषिते [ख १६, सू १८ [वृष्टिकालः कचिसद्विशेषश्च] (भा) वृष्टेरेष काल | इष्टि प्रकृतीना परतो 1 2 ब्राह्मणभोजनात् । [इष्टेति पदस्वारस्यं तदनुक्तावतिप्रसङ्गः उपदेशमतं च] इष्ट्वेतिवचनात् पौर्णमासे दर्शे चावृत्ति | इतरथा दर्शान्ते स्यात् । यक्ष्यमाणो बेष्ट्वा वेति तन्त्रसमाप्तेः । सोमेष्टीना सोमार्थविद्युदृष्ट्योः प्रसङ्गः । सर्वयज्ञेष्वदर्विहोमेष्वित्युपदेशः ॥ (सू) ' ब्राह्मणास्तर्पयितवा इति संप्रेष्यति ॥ १८ ॥ ।। ४३ ।। ८२२ ॥ 432 [ ब्राह्मणभोजनफलं तत्प्रमाणञ्च] (भा) यज्ञतृप्तचर्थं ब्राह्मणभोजन वाजसनेयिश्रुतेः || [भाष्ये एतच्छब्दार्थः] -- (ट) इष्टि - भोजनात् – अतो यज्ञशचमानन्तर प्रयोग | [भाष्यदर्शित स्वारस्यनिर्वाहः] इष्ट्वेति- समाप्तेः – कालभेदन प्रयोगभेदात् । प्रतिप्रयोगमा- - वृत्त्यर्थं इष्ट्वेति वचनम् । इतरथा एकाधिकारसाधनत्वादुभयोरन्ते स्यात् । यक्ष्यमाणो वेष्ट्वा बेति तत्राधिकारसाधनभूतकृत्स्त्रयागसमाप्तेः ।। [उपदेशमताशय.] त्वात् ॥ सर्वय - त्युपदेशः——यज्ञशब्दस्य स्वतो यागेष्वेव प्रवृत्त [भाष्ये तृप्तिशब्दार्थः] यज्ञत् यिश्रुतेः – यज्ञतृप्तिर्यज्ञसाकल्यम् || -- 1 न परतो - घ 2 ब्राह्मणा - ऋत्विज सन्निधानात् तेषा च तर्पण यज्ञसमृडयर्थम् यज्ञमेव तर्पयतीति वाजसनेयंश्रुते. (रु). ु 3 भोजनादिभि ।