पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. १६, सू. ९.] आपस्तम्बश्रौतसूत्रे तुरीयप्रश्ने तुरीय पटलः (सू) 1 ' प्रवसन् काले विहारमभिमुखो याजमानं जपति ।। १९ ।। ४३ ।। ८२४ ॥ [प्रवसतः स्वकर्मणि कालादिनियमाः] • (भा) प्रवसयाजमान पूर्वेधु पूर्वेयुःकालमुतरेबुरुतरेषुः काळम् । अन्यत्र सूत्रे यथाकालवचनात् । पुरुषनियमश्च ' प्रवसतोऽपि । भोजनं च मन्त्रेण । अप्रवसतोऽपि तत्पुरुषा'श्रयम् ॥ 3 4 । [असंभवतां जपः संभवतामपि वाचनिकस्सः] परार्थानामों निर्वपेत्येवमादीनामकरण पुरोडा शाभिमर्शनादी- नाम् आदित्योपस्थानादीनां च | सभवतामपि जय एव । यथेतरेषा- मभिधेयाभावे प्रयोग 6 एव । आरोह पथो जुहु देवयानानिति (वृ) पुरुष - तोऽपि - ब्रह्मचर्यादि । अग्रव - श्रयम् – पुरुषसस्कारद्वारेण ऋत्वर्थम् । परार्था - नादीनाम् जप एव । आदित्यो-नां च – प्रवसतो लोपः । 433 संभवतामपि - जप एव – वचनात् । [[हृष्टान्तोपपत्तिः] 7 - यथेतरेषा - नानिति -- एवमादांनी करणम् । पुरोडाशाभि- मर्शनादीनां च जुह्वादिसन्निधानाभावेऽपि यथा जपः एवं अभिमर्शना- दीनाम् ॥ 1 देशान्तरे वसन् स्वे स्वे काले औपवसथ्येऽहनि यजनीयदेशे च विहार- देशाभिमुख याजमानाध्वर्यवकाण्डोकान् सर्वानपि याजमानमत्रान् जपति । तदी- यानि तु कर्माणि अध्वर्युः करोति । भरद्वाजो के. (रु). युरुत्तरे-क. #प्रबसतो भो-घ. 4 प्रवसतोऽपि (मु. पु). 5 श्रयार्थम्-ग. 6 प्रयोग. आरो-घ. I. एवमारोह पथो-क. II. 7 दीनां जुड़ादिसञ्चिभानाभावेऽपि, SROUTHA. VOL. I. 28