पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. १६, सू. २०. 434 (भा) संस्पर्शनकर्माणि तु भरद्वाजेनाध्वयोर्बद्धानि ॥ (सू) प्राचो विष्णुक्रमान् कामति ॥२०॥४४॥ ।। ८२४ ।। [विष्णुक्रमसद्भावः मतिभेदः वीप्सोपेक्षाबीजम् ] (भा) गोमतीविष्णुक्रमाणां तु क्रिया । केचित्त्वनाशिषामकरणानां चा प्रयोगः | अवचनाद्वीप्साया प्रतिपद्येव याजमानमित्युपदेशः ॥ (सू) प्राडदेत्य गोमतीं जपति जपति ॥ २१ ॥ ।। ४८ ।। ८२७ ॥ [संस्पर्शनकर्मपदार्थ:2] (वृ) संस्पर्श - द्वानि – ऋत्वर्थानि मन्त्रवत्कार्याणि । • संस्पर्शकर्माणि आसन्नाभिमर्शनादीनि ॥ [जपस्य न नित्यकर्मताऽत्र] गोमती- क्रिया – बचनात् । समन्त्रक क्रियानुष्ठानं नित्यं - न तु जपमात्रम् ॥ अथवा केचिव –योगः – अन्येषाऽमप्रयोगः [वीप्सानु तितात्पर्यविवरणम्] अवचना-त्युपदेशंः – प्रवसन् काले काले ३ इति बप्साया अवचनात् मुख्यानुष्ठान काल एव याजमानं युक्तम् ॥ 4 नयु. 1 च प्रयोगः 2 षां प्रयोग. (? पा). 3 इत्यवचनात् - घ कम् घ. नं नियतम् नतु अपमात्रम् । प्रत्यगाशिषामकरणानां काल एव शवसद्याजमानम्-ख. ग.