पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११, सु १३ आपस्तम्बश्रौतसूत्रेइष्टिहोत्रकल्पा [प्राविधिभावः] (भा) प्राकृविधान विहाराभिमुखस्य क्रिया मा भूदिति ॥ षोडशी खण्डिका || इति आपस्तम्बश्रौतसूत्रघूर्तस्वामिभाष्ये चतुर्थे प्रश्ने चतुर्थ. पटल समाप्तचतुर्थ प्रश्न # याजमानं, अय पितृणां, दक्षिणेनाहवनीय, देवादेवेषु, चतु- शिशखण्डा, आशिश्रम, अयप्रस्तरः, तृतिरसि, दशहोतार, इन्द्रस्य, अप्रैन, बर्दिषोऽह, सोमस्याह, दधिक्रावृण्णः, उद्यन्नध, योनस्सपत्नः, षोडश ॥ याजमान, चतुश्शिखण्डा, दशहोतार, सोमस्याह, चत्वारि ॥ हौत्रकल्पः. 1 पुरस्तात्सामिघेनीनां होता हृदयदेशे ऊर्ध्व प्रादेशं धारयमाणो जपति मयि गृकाम्यग्रे अनिं योनोऽग्निः पितर इति ॥ १ ॥ (इ) प्राक्त्वविधानम् – विष्णुक्रमगोमत्योः । इति श्री कौशिकेन रामाग्निचिता कृताया धूर्तस्वामिभाष्यवृत्तौ चतुर्थे प्रश्ने चतुर्थः पटल. ॥ समाप्तचतुर्थ प्रश्न || इटम् [प्रकरणान्तरस्थस्येष्टिकल्पस्येह विवरणेहेतुः] इष्टिहौत्रे कल्पकारेण परिभाषाप्रकरणे उक्तेऽपि दर्श पूर्णमास- 8 प्रयोगसाकल्यार्थमिह भाष्यकारेणोच्यते ॥ 3 स्वात् होता- न्च 2 त्रं घ 435* 8 कमपि -घ 28*