पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. ११, सू. ४] (भा) पूर्वेण सादृश्यात् ॥ आपस्तम्बश्रौतसूत्रे इष्टिहौत्र कल्पः त्वात् ॥ [मन्त्रान्तरेषु व्याहत्यन्तस्वे विशेषः] अन्येषां पाठाद्विकल्प ॥ [ व्याहृतिजपे मानम्, अव्याहृतिजपपक्षध] संहितो पदिष्टा व्याहृतयो दशहोतारमुक्का सामिषेनी र नुवक्ष्य- नेता व्याहृतीरिति । केचिदव्याातकम् ; व्याइती नामुचरत्रोप- देशात् ॥ २ ॥ (सू) विष्णोस्स्थाने तिष्ठामीत्यवतिष्ठते ॥ ३ ॥ अन्तर्वेधन्यः पादो भवति बहिर्वेदिसव्यः ॥ ४ ॥ [व्याहृत्यन्तत्वे हेतुविवरणम् ] पूर्वेण सादृश्यात् – क प्रपद्य इत्यनेन ; - शाखान्तरे पाठाद्विकल्पः ॥ 437 तस्य व्याहृत्यन्त- [भाषेऽन्येषामित्यन्यपदार्थः विकलोपपत्तिश्च] अन्येषामपाठाद्विकल्पः - कं प्रपद्ये इत्यादेः व्याहृत्यन्तस्य [प्रथमाव्याहृतिजपे विशेषः] संहितोपदिष्टा-हृतीरिति — अतः प्रागविकारस्सत्यं प्रपद्ये - इति मन्त्रः ।। [अव्याहृतिजपपक्षाशयः] केचिदव्याहृतिकम् – व्याहृतीनामुत्तरत्रोपदेशात् सत्यं प्रपद्ये इत्यव्याहृतिकम् । होत्रकाण्डे पठितानां व्याहृतीनां याज्यादिषु विनियोगः ॥ 1 वेंनसंदृश्याद-अ. 2 अन्येषामपाठात् -ख. ग. घ 3 तोवरिष्ठ - ख ग घ. I तोपदिष्ट - क. II षा च पाठात्- + धूपयोग. - घ