पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११, सू. ७.] (भा) हिंकाराचुच्चैः । तेन संबन्धात् || 1 आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प : प्रणवेन विरामः ॥ (ख) [दशहोतृवचनप्रकार सामिधेनीविरामे विशेषाः] वाक्यश आख्यानं दशहोतुः । हिंकारेणार्धर्चमुपसंघायर्गन्तेन त्रिः प्रथमामन्वाह त्रिरुत्तमाम् ॥ ६ ॥ यं (यां) कामयेत सर्वमायुरियादिति तस्य त्रिरनवानं प्रथमोत्तमे अनुब्रूयात् ॥ ७ ॥ (मा) हिंकारवर्जमेव 2 द्विरुतिः ॥ 439 [हिंकारांशे उच्चैस्त्वं जपानुषङ्गेऽपि ] (इ) हिंकाराचैः व्याइनीश्च जपित्वा त्रिर्हिकृत्येति जपसमान- कर्तृकत्वेऽप्यु चैरिति सामिघेनीस्वरः ॥ तेन संबन्धात् – उत्तमेन हिंकारेणार्च मुपसंदघातीति साभि- बेनीसंबन्धात् || प्रयोगात् ।। [दशहोतृव्याख्यानप्रकारलाभः] वाक्यश आख्यानं दशहोतुः व्याख्यायेति विशब्द- [भाष्यदर्शित विरामविशेषाववरणम् ] हिंकारेणा –विरामः- - - त्रिरनुवचने अर्धच संधानाभावात् हिंकारप्रभृत्यर्चे विरामः ऋगन्तेऽपि ॥ [उच्छवासतदभावव्यवस्था] - हिंकारवर्जमेव द्विरुक्तिः - अर्धर्चे प्रणवे चावसानमुच्चय- सम् । ततस्तृतीये वचने प्रणवेऽनुच्छृस्य संधाय उत्तरार्धचेंऽवस्येत् । 1 एतेन-क. 2 द्वि- क. ख ग. I. मेव द्विः -क. II.