पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे इष्टिोत्रकल्पः ११, सू १३ ] 1 (भा) स एव नित्य इति केचित् ॥ (सू) (सु) (भा) तृतीयां सामिधेनीं च निर्विगृति संततमन्वा- हेति सामिघेनीनामविशेषात् ॥ ९ ॥ विज्ञायते च; ऋषेर् ऋषेर्वा एता निर्मिता यत्सामि- धेन्यः ता यदसंयुक्तास्स्युः प्रजया पशुभिर्यजमानस्य वितिष्ठेरन् । अर्धच संदधाति संयुनक्तयैवैना इति ते मन्यामहे ॥ १० ॥ पूर्वस्याश्रोत्तरमुत्तरस्याच पूर्व तौ संदध्यात् || ॥ ११॥ संततमन्वाहेति सामिघेनीनामनुछ्वासवादो विज्ञायते च ॥ १२ ॥ नान्तरच व्यन्यात् । यद्यन्तरचव्यन्यादवाने प्राणं दध्यात् । अतिहाय पूर्वस्या अर्धर्चनुत्तरस्या अर्धर्चे व्यनितीति ॥ १३ ॥ तृतीयायां [तृतीयायामृचि विशेषः] त त्वा समिद्भिरङ्ग इति पादे विरम्बार्धर्च [नित्यपक्षेऽभिमतहेतुः] स एव नित्य इति केचित् – कामसंयोगाश्रवणात् तृतीयां सामिषेनीमित्यादि नित्यपक्षः ॥ 441 [पादे विरमणस्वरूपम्] तृतीया तन्त्वाच्छ्वसेत् – पादे विरमणं नोच्छासः । 1 नोद्वितीय आयुष्कामपक्षेत्र. 2 निवृत्य इति अ 14 तृतीयां-अ.