पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

446 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. १२, सु. ४, (सू) (भा) सबै खलु वाजिनो नावाहयेद्देविकादेव (स्वो) - सुवो यच्च किंचैतादृक् ते मन्यामहे ॥ ३ ॥ एतादृक्शब्द 'स्य ते इत्थं मन्यामहे वयम् ॥ परप्रधानानां परतन्त्रव्यवेतानां च प्रतिषेध (त्वा)- स्स्यात्तल्लिङ्गत्वाच्छन्दस्य ॥ ४ ॥ [प्र.तषेधव्यवस्था] (भा) व ( प ) रप्रधानो निष्कासेन 2 वारुण | परतत्र 'व्यवेताः सौत्रा- मणी पशुपुरोडाशाः । एवं विधानामेतादृक्शब्देन प्रतिषेध । तल्लिङ्ग- त्वात् तत्सूचकत्वात्तदभिधायकत्वात् ॥ 4 (वृ) मन्त्रणे हव्यवाट्त्वप्रतिज्ञानात् । तूर्णिर्हव्यवाडिति च । देवेद्ध इत्या- दिनाऽ भिहितस्य आहवनीयस्य हव्यवाहनत्वं निर्दिश्य आवह देवान् यजमानायेति तस्यैवावाहन कर्तृत्वनिर्देशाच्चोभयकर्तृत्वमाहवनी यस्य ॥ एतादृक्श - हे वयम् —– स वै खलु वाजिनो नावाहयेद्देविका " देवसुवां च किंचैताहगिति न्यायप्राप्तानुवादः ॥ परप्रधानो-प्रतिषेधः अस्यार्थः -- वाजिशब्देन प्रयुक्तद्रव्यो- पजीविनां प्रधाना' नां निष्कासेन वारुणयागादीनां प्रदर्शनम् । देविका देव'सुवां परतन्त्रप्रसङ्गिनां ग्रहणम् || तल्लिङ्गत्वात् –यकत्वात् -- अत्रावाहन तन्त्रिणामेव नानुषङ्गि- णाम् । आश्वलायनेन वाजिनदेविकादिषु निषेधात् ॥ --- 1 स्यतेऽर्थ मन्या - क. घ. मन्यामहेन्वाहेतीच. II तेत्वं मन्यामहे - अ III 2 वरुण ? अ. ३ व्यपेता -घ I स्यवेता-अ II 4 - अ. 8 भिमन्त्रितस्य - क. र्तृत्वमाहवनीयस्य - क. 6 स्यैव-घ किंचे-घ. 8 नो परप्र- घ.. 5 9 सुव इति पर-क स्व इति पर-घ. सूचकत्वात् 7 स्वोर्यच