पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ [५] आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प 447 (भा) एताह क्शब्दस्य । परतत्र व्यवेतानां देवतानां चावाहनम् ॥ ४ ॥ एकदेवतानां नानादेवताव्यवेतानां तन्त्र- मावाहनं विभवात् ।। ५ ।। (सू) [आवाहने विशेष : ] (भा) एकदेवतानां नानादेवताभिरमिश्राणां सकृदावाहनं यथाऽव- प्रतिग्रहे वरुण' स्यापि । भवति हि सकृदावाहनं होतुस्तनत्वात् । यत्र तु देवता'न्तरेण व्यवाय. यथा श्राजस्वतस्सूर्येण ; तत्र पुनरावाहनम् लोकवत् ' प्रातस्त्वया 8 भोक्तव्य मुक्तवत्सु ब्राह्मगेषु च पुनरिति ॥ ५ ॥ 7 (सू) 4 9 अयोर्ध्वक्षुः प्रादेशेन भूमिमभिनिधाय जपती- दमहं त्रिवृता स्तोमेन रथन्तरेण साम्रा वषद्कारेण वज्रेणास्यै पृथिव्या अस्यै प्रतिष्ठाया असादाय- तनाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तं ' इन्मि । यदद्य होतृ (वदध्येति)वर्ये जिह्नं चक्षुः परापतत् । अग्निष्टत्पुनराभर (त्पुनरहार्जा) जातवेदा विचर्षणिः । वसूनां रातौ स्याम रुद्राणामूर्म्यायां स्वादित्या अदितयेऽनेहसः । चारुमद्य देवेभ्यो वाचमुद्यासं एतादृ- चावाहनम् – इति पक्षान्तरम् || एकदेव होतुस्तन्त्रत्वात् – देवताभिधानस्यैकत्वाच ॥ लोकवत् पुनरिति - प्रातस्त्वया भोक्तव्यं भुक्तवसु ब्राह्मणेषु च पुनरिति; पुनस्त्वया भोक्तव्यमित्यावर्तते ॥ 1 क्शब्देन - क. ख. ग. घ. ( व्या). 2 व्यपेतानां - घ I. व्यपेतानामेवं नावहनम्-अ. II * देविकादीनां नावाहनामति पक्षान्तरम् - घ नाना-घ. अ. 5स्य विभवति हि ?--ग. अ. 6 न्तरव्यवायः -ग 3

  • हविषां

7 प्राकृत- स्तया-अ.