पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

448 श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ३, ४ (ख) चारुं ब्रह्मभ्यबारुं मनुष्येभ्यश्चारुं न (ना)राशं- सायानुमतां पितृभिः । ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्र- स्सवितोत विष्णुर्विश्वेदेवा मुञ्चन्तु मरुत- स्वस्त्येति । अथ यदेनमाहासौ मानुष इति तदुपोत्थाय दक्षिणेन पाणिना दक्षिणमध्वर्योरं- समन्वारभ्य जपति सव्येनानीघ्रस्य दक्षिणम् ॥ 1 [ अभिनिधाने पक्षान्तरम् जपफलं च] (मा) प्रादेशेन ' भूम्याः पीडन 2 वेद्या एवेति केचित् । मूमिममि- निघाय जपो होतृसंस्कारस्सर्वार्थः ॥ (ख) षष्टियाध्वर्यो नवतिथ पाशा होतारमग्रि- मन्तरा विच (विवृ) ताः । सिनन्ति पाकमतिधीर एत्यू- तस्य पन्थामन्त्रेति होता । अग्निमन्वारभामहे होतृवर्ये पुरोहितम् । येनायनुत्तमं स्वर्देवा अङ्गि रसो दिवमिति ॥ ७ ॥ (इ) प्रादेशेन - एवेति केचित् - आश्वलायनेनो क्तम् । स्वमते तु देशमात्रस्य पीडनमिति । 4 6 भूमिमभि - वार्थ:- इदमह त्रिवृतेत्यादि तं इन्मीति निर्दे- शात् होतृ पंस्कारो ' भूम्याः सर्वार्थ इति नावाहनार्थ इति । अथोर्ध्व- रिति प्रकरणान्तरत्वात् प्रवरार्थ इति ' केचित्त्वाहु होतृवर्य इति दर्शनाव || 1 भूत्या अ. 2 देव्या एति ? –ञ. 5 स्कारे 6 केचित्पाठः -क. ख ग 3 कत्वात्-क 4 निर्हन्मीति-घ.