पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२, सू १० (भा) (सू) आपस्तम्बश्रातसूत्रे इष्टिोत्रकल्प [पष्टीत्यादेः फलम्] षष्टिश्चाध्वर्यो इति प्रवरनिमित्तमात्म सम्कार. ॥ ७ ॥ मयि प्राणापानाविति पा(प्राणी)णी प्रत्याहृत्यो- रोदेशं स्पृशते ॥ ८ ।। ८५० ।। [मयीत्यादेर्विनियोगादि] (भा) (सू) (सू) (भा) मयि प्राणापानावित्युरादेशम्पर्शनार्थ । प्रत्याहरण-तूष्णीं हस्तद्वयेनाभिमर्शनम् । उप देश पाणी प्रत्याहृत्य स्पृशतीति ॥ ८ ॥ आपृणोषि संपृण प्रजया मा पशुभिरापृणेतीष्म- संनहनानि मुखं प्रति विधूनुते ॥ ९ ॥ ८५१ ॥ यथा मुख स्पृशन्नोष्ठ तथा कम्पनमिध्मसनहनानाम् ॥ ९ ॥ अथा ( तथाप)प उपस्पृश्य अग्ने नय सुपथा राये अस्मान् । एान इह होता निषीदादब्धः (ब्धस्सु - पुर) पुर एता भवानः । 'अवतांमा रोदसी विश्व- मिन्वे यजा ( जया १ ) महे सौमनसाय देवानित्येते ऋचौ जपन होतृषदनाय प्रव्रजति ||१०||८५२॥ ] तथा-अ (बू) षष्टिचा त्मसंस्कार इति–अथ यदेनमाहासौ मानुष इति प्रवरसंबन्धावगमात् होतृवर्य इति लिङ्गान्चात्मसस्कार इति होतुरेव संस्कार इति । यद्यप्यभिमर्शने अध्वर्ध्वामीधयो कर्मत्व तदङ्गं च मन्त्रः ; तथाऽपि होतृकाण्डत्वा तत्सस्कार एव । मयि प्राणा - नार्थः -- मयीति लिङ्गात् । 1 सस्कारम् 2-ग " देशयथा मुख 8 प्रजापति - ग. SROUTHA VOL I. 449 . स्पृशति नौश 29