पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

450 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं १३, सू ३ जघनेन होतृषदनं प्राब्युख उपविश्याथ होत- षदनमभिमृशत्यहे दैधिषव्येति । अथास्मात्तृणं निरस्यति ।। ११ ।। ८५३ ॥ द्वादशी खण्डिका || [अभिमर्शनादी व्यवस्था] अथाप उपस्पृश्येत्यधिक ब्राह्मणाभिमर्शने प्रथमम् । होतृषद - (भा) नार्थं व्रजति जघनेन होतृषदनस्य पश्चात् ॥ ११ ॥ (सू) (सू) शुष्क 2) क्रं प्रच्छिन्नाग्रं वा निरस्तः पराग्वसुस्सह पाप्मनेति ।। १ ।। ८५४ ।। अथ होतृषदन उपविशति पातं मा द्यावापृथिवी उपस्थ इति दक्षिणपूर्विर्ण सव्योत्तरिणं वोपस्थं कृत्वा ॥ २ ॥ ८५५ ।। 2 3 (भा) उपस्थ उत्सङ्ग । दक्षिण पाद: पूर्वो यस्योपस्थस्य स क्षणपूर्वे 2 उपरि भवति सव्यस्य पादस्य दक्षिण उपरिभावः अपूर्वत्वम् । सव्य उत्तरो यस्य स सव्योत्तर १ उपरि भवति सव्यः पादो दक्षिणस्य ॥ २ ॥ (सू) अथ जपति सीद होतर्निहोता होतृषदन इति द्वे । पिग्रीहि देवा उशतो यविष्ठेत्येषा | वेषि होत्र मुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋता वा । स्वाहा वयं कृणवामा हवींषि देवो देवान् यजत्यग्नि- (वृ) अथाप - प्रथममिति — अमेर्गवां ब्राह्मणस्येति सिद्ध प्रथममपा- मुपस्पर्शनम् । अथाप उपस्पृश्येति द्वितीयं वाचनिकम् ॥ 1 स्य दक्षिण -ग 2 वीं. 3 व पूर्वत्वम् - -क