पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १३, सू ४ ] (सू) आपस्तम्बश्रोतमत्रे इष्ट्रिहोत्रकल्प रर्हन् । आदेवानाम् त्वम व्रतपा असे । यद्वो वयं प्रमिनाम | यत्पाकत्रा मनसा । विश्वेषां ह्यध्वराणामनीकं चित्रं केतु जनिता त्वा जजान | स (स्वआ) आयजस्व नृवतीरनु ऋभु १) क्षा: स्वाहा॑ इषः क्षुमतीर्विश्वजन्याः । यत्त्वा द्यावापृथिवी यन्त्वापस्त्वष्टा यं त्वा सु जनिमा जजान | पन्था- मनु प्रविद्वान् पितृयाणं (पंजम) मदने स (ग्नेस्स) मिधानो विभाहीत्येतस्य सूक्तस्य षट् सर्व वा । विश्वेदेवाश्शास्तन मा यथेह होता वृतो मनवै (मनवं ?) यनिषद्य । प्रमे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि । यमिच्छामि मनसा सोऽयमागाद्यज्ञस्य विद्वान् परुष ( पुरुष १ ) चिकि त्वान् । स नो यक्षद्देवताता यजीयान्निहिषत्स- दन्तर: पूर्वो अस्मन्निषद्य । तदद्य वाचः प्रथमं मसीय येनासुरॉ अभिदेवॉ असाम । ऊर्जाद (जतिउ १) उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वम् । नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः । यजाम देवान् यदि शक्रवाम माज्या- यसश्श स मावृक्षि देवा इति ।। ३ ।। ८५६ ।। (भा) (सू) [अथशब्दभावः] अथशब्दोऽर्थकृत्यप्रतिषेधार्थ ॥ ३ ॥ एतज्जपित्वा स्रुचावादापयति ॥ ४ ॥ ८५७ ॥ 29* 451