पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. १३, सू. ११] (स) (सू) 'अनवानादिपदार्थः विशेषश्च] (भा) अनवानं - अनुच्छवसन् । अपानिति - उच्छवसिति । याज्यानू- वाक्यानामनूहस्तद्देवत्यानामागमः ॥ ७ ॥ (सू) आपस्तम्बत इष्टिोत्र कल्प अनवानमनूयाजान् यजति । अमत्सवेति वाऽपानिति ॥ ७ ॥ ८६० ।। (सू) (सू) ) पुरस्ताल्लक्ष्मा पुरोनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या । एतद्वा विपरीतम् ।। ८ ।। ८६१ । उभयतो लक्ष्मा पुरोनुवाक्या तथा याज्ये- त्येके ॥ ९ ॥ तिष्ठन् पुरोनुवाक्यामन्वाह । आसीनो याज्याम् | उभे तिष्ठन्नासीनो वा ।। १० ।। ८६२ ॥ साह स्वै समृद्धा पुरोनुवाक्या यामभिव्याहरन् देवतामेवाग्रेऽभिव्याहरति । सा ह त्वै समृद्धा याज्या यस्यै देवताया अधिवषट्करोति ॥ ११ ॥ ॥ ८६३ ॥ 453 [पुरस्ताल्लुक्ष्मादिपदार्थः] (भा) पूर्वस्मिन्नर्धर्चे यस्या देवता सा पुरस्ताल्लक्षा उत्तरस्मिन्नर्धर्षे यस्या देवता सा उपरिष्टाल्लक्ष्मा । (वृ) यज्यानु- मागमः- -तस्मादृच नोहेदिति विकृतौ देवतान्तरे नोहः । [ याज्यानुवाक्या विनियोजकम्] पूर्वस्मिन्न लक्ष्मा – लक्ष्मवचन लिजेन विनियोगो याज्य- नुवाक्यानाम् ॥