पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

l1x 46 6 किं च शतदूषण्यां संकर्ष काण्डं प्रक्रम्य ; तस्य च काण्ड- स्योपसंहारे अन्ते हरौ तद्दर्शनात् ' इति देवताकाष्ठां प्रदर्य 'स विष्णुराह हि' इति सर्वदेवताराधनानां तत्पर्यवसानाय तस्य सर्वान्तरात्मत्वेन व्याप्ति प्रतिपाद्य 'तं ब्रह्मेत्याचक्षते ' इति तस्यैव वेदान्तवेद्यपरब्रह्मत्वोपक्षेपेणोपसंहारः कृत इति तत्ववित्संप्रदायः इत्यनुगृहीतम् । तदानीं सूत्रपाठसंप्रदायस्य विच्छेदेऽपि उपदेशतस्सिद्धस्य स्वपूर्वव्याख्यातृभिरर्थतो निर्देशस्य पूर्वपूर्वोपदेशलब्धस्योपदेशाञ्च ऐकशास्त्र्यापेक्षितपरिचिन्तनपरिकराविलोप उपपद्यत इत्याचार्या- श्रीकण्ठभाष्यशिवार्कमणिदीपिकाकारा अप्पय्यदीक्षितास्तु णामाशयः । परिमलग्रन्थे- यद्यपि संकर्षकाण्डो न देवताविचारार्थ प्रवर्तितः । किं तु द्वादशलक्षण्य विचारितनानाविषयन्यायविचारात्मकस्तत्परि शिष्ट. तन्त्रप्रसङ्गवदुपदेशातिदेशसाधारण्येन प्रकीर्णकः प्रवर्तितः । न हि तत्र देवताविचारेणोपक्रम उपसंहरो वाऽस्ति, तत्र हि 'अनु- यजतीत्यनुवषट्कारश्चोद्यते' इति - विचारोपक्रम. - विद्यते वाऽन्य- कालत्वात् यथाऽऽज्य (याज्या) संप्रैषो थाऽऽज्य (याज्या) संप्रैष: ' - इति विचारेण शास्त्रसमापनम् । ?–१. देवता विधानर हितेषूपांशुयाजादिषु देवताऽस्ति न वा प्रयाजादिषु देवतावाचिन समिद्वर्हिरादिशब्दा दर्शपूर्ण- मासाङ्गप्रसिद्धसमिर्हिरादिपरास्तदन्यपरा वा ? – २. अग्निं होत्रायावह स्वं महिमानमावह इत्यत्र होत्रशब्दोक्तहोम- द्रव्यार्थत्वेन श्रुतः स्विकृढनिराहवनीयो वा गार्हपत्यो वा ? – ३. पशौ यष्टव्या वनस्पतिदेवता पश्वङ्गयूपरूपाऽन्या वा ? – ४, स्वाहा देवा आज्यपा जुषाणा इत्यत्राज्यपाः सकलप्रयाजानू- याजदेवता उत्तमप्रयाजानूयाजमात्रदेवता वा ?–५. ग्रहाणां वैराजस्य स्तोत्रायेत्यादिचतुर्थीनिर्दिष्टानि स्तोत्राणि आग्नेयं गृह्णातीत्यादितद्धितनिर्दिष्टा अनादयो वा ? - ६, "