पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू २] (सू) आपस्तम्बश्रौतसूत्रे इष्टिहौत्रकल्प ऋचि प्रणवं दधाति याज्यावर्जम् ||१२||८६४।। त्रयोदशी खण्डिका ॥ 3 [प्रणवानुषङ्गस्थालानिमानं च] ऋचि प्रणव. सामिधेनीपुरोनुवाक्यानुवचनानुशंसनेषु न जपेषु । बहुचवचनात् ॥ १२ ॥ (भा) (सू) ओमित्यूचोऽधिप्रणौति ॥ १ ॥ ८६५ ॥ ऋचोऽधिप्रणौतीति द्वितीयाश्रुति' प्रथमाया अर्थ· ॥१॥ (भा) उत्तमस्याक्षरस्य विकारमेक आहुः ||२||८६६|| [ तदाक्रमाक्षरविकारादि] (भा) 4 उत्तमस्य स्वरस्य व्यञ्जनस्यापि प्रणव यथा अग्रे दीवतं बृहदोम् इति । यदा ऋचि त्वन्त तस्य स्थाने 'ऋचि प्रणवं दघातीति 'उत्तमस्या क्षरस्य तु विकार उक्त ॥ २ ॥ 455 [द्वितीयपदार्थः] ( वृ) ऋचि प्रणव श्रुतिः - श्रुत्यन्तरमित्यर्थ । न द्वितीयाविभक्तय- भिप्रायम् ॥ प्रथमाया अर्थः–श्रुतेः । उत्तमस्य - र्मभेदात् – प्रणवस्योच्चैर्धर्म कत्वमाश्वलायनेन भगव- तोक्तमिति धर्मभेदादृक्प्रणवयोरधिकत्वमेव तत्र नियतमिति ॥ 3 ऋचोsघित्र ? अ 1 नाशंसनेषु –ञ 2 'बहुवचनात् 2- अ 5 व्यञ्जनस्याप्रापितविकार -ग व्यञ्जनस्यापिविकार प्रणव -अ घ 7 ऋचित्वमन्त्यस्याक्षरस्य ऋचित्व तस्य स्थानऋचि अ 9क्षरविकार - घ 4 त्तरस्य 6 दोम् 2 इति- 8 उत्तरस्य/-घ.