पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख १४, सू ६. अधिकस्स्यादित्यपरम् ॥ ३ ॥ ८६७ ॥ [ सूत्रे सततपदसिद्धार्थः] (भा) एकैराचार्ये ऋचोऽघि प्रणौतीति चानया श्रत्याऽधिक परि- कल्पितम् । यदा त्वधिक 2 तदा अग्ने दीद्यत बृहतोमिति । तथाऽपा - रेता~सि जिन्वतोमिति उपाश्विज्यास्वधिको नियमः : धर्मभेदात् ॥ ३ ॥ 3 (सू) 456 (सू) विज्ञायते च ऋचमुक्ता प्रणौत्यपरामुक्ता प्रणौ- त्यधिके पुनरेतदुपपद्यते सन्ततमृचा वषट्करोतीति च तद्याज्याया अधिवषद्रोति ।। ४ ।। ८६८ ।। (भा) ऋचमुक्त त्यधिकमुपपद्यते । सततमृचा वषट्करोतीत्यनुछ्वासवाद एव । ऋचो वषट्कारस्य च मध्ये नोच्छ्वसिति ॥ ४ ॥ (सू) अपगूर्य वषट्करोतीत्युच्चैर्वादश्शब्दस्य ॥५॥८६९॥ [वषट्कारोच्चस्त्वस्] (भा) उच्चैर्वादो वषट्कारस्य याज्यातः श्रुतिद्वयेनापि विधीयते॥ ५ ॥ (सू) यं कामयेत प्रमायुकस्स्यादिति तस्योचरप- गूर्य निखिदभिव वषट्कुर्यात् । यं कामयेत पापी- यान् स्यादिति नीचैस्त तस्य याज्याया वषट्- कुर्यात् । यं कामयेत वसीयान् स्यादित्युच्चैस्तरां तस्य याज्याया वषट्कुर्यात् । न वसीयान्न पापीया- (इ) ऋचमु पपद्यते - ऋचमुक्तेतिवत् । सततमृचा च्छ्वसिति - उपाश्विज्यास्वपि । [उच्चैस्त्वलाभप्रकारः] उच्चैर्वा - धीयते – ऋचा वषट्करोती त्याधिकत्वे सिद्धे याज्या- 1 धिक - ञ 2 तथा बृहदोमिति उपाश्विज्यास्वधि - ञ उत: ग.