पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४, सू ७.] आपस्तम्बश्रोतसूत्रे इष्टिोत्रकल्प निति समं तस्य याज्याया वषट्कुर्यात् | उच्चैः क्रौञ्चमिव वषट्कुर्यात्स्वर्गकामस्येति विज्ञायते।।६।। ।।८७०॥ (सू) 1 (भा) यदा [वषट्कारोच्चारणभेदफलभेदादि] त्वधिकमुच्चैर्याज्यामुक्ता " निखिदन्निव वषट्करोति 3 → यजमानस्य मरणकाम । प्रतिषेधार्थान्येवप्रकाराणीति न्याय । पापीयान् दरिद्रः पापिष्ठो वा । अतिशयेननीचै नीचैस्तराम् । क्रौञ्चमति- क्रुष्टम् ॥ ६॥ (सू) बलीयऋचो वषट्करोतीति तद्वत् ॥ ७॥८७१॥ बलीयः 'ऋचो वषट्करोतीत्युच्चैर्वाद एव ॥ ७ ॥ (इ) या अधिवषट्करोत्यपगृर्य वषट्करोतीनि श्रुतिद्वयनोचैस्व विधीयते ॥ [अधिकोञ्चैस्त्वलाभः] यदात्वधिक ज्यामुक्ता - याज्ययाऽधि (ज्याया अधि) वषट्- करोतीत्यधिकोच्चैस्त्वपर यदा तदोच्चैर्याज्यामुक्ता ततोधिक वषट्कारः । अथवा यदा त्वषिकमित्यादेरपरा व्याख्या –य कामयेत प्रमायुकस्स्यादिति तस्योच्चैरिति पुनरुच्चैस्त्वविधानात् ऋग्धर्मतया प्राप्तोच्चैस्त्वादधि- कोच्चस्त्वेन याज्यामुक्ता ॥ निखिदचिव वषट्करोति — निखिदन्निव निष्विदन्निव । अथवा विद्यमान इव । 457 [प्रकृतन्यायपदार्थः] यजमानस्य – न्यायः-पदाभ्यासप्रतिषेध इति वक्ष्यते । 4 प्रतिषिद्धा-अ. 1 सन्तत -अ 5 णीतियञ. 2 तदात्वधि - ञ. 6 ऋचे अ. 3 खिचिव-ग.