पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख १४, सू १८.] आपस्तम्ब श्रौतसूत्रे इष्टिोत्रकल्प 1 परिभाषित (भा) षट्छब्दस्य न पर्यायशब्दस्यति स्वरूपशब्दस्येति त्वात् । त्रिमात्रता प्लति । यथा वौषडति वषट्कारस्य । एवमन्यत्रा- 4 प्याद्यस्य स्वरस्योपदेशः । " हेत्रायाजमानस्य न समुच्छय. । सङ्ख्या॰ युक्ते तु विकल्प एव | यथा षट्सर्वं बेति ॥ १४ ॥ (सू) विकल्पः अङ्गुलीमक्तामिषे प्राणायेति मुखदेशमूर्ध्वमुत्क- ब्योर्जेऽपानायेत्यवाचीनं नियच्छति ||१५||८७८।। (भा) अक्तामुक्षिताम् | मुखस्पर्शनेनोत्कर्षणम् ॥ १५ ॥ अवान्तरेडामवत्तामकुलीभिर्निगृह्य न मुष्टिं करोति ।। १६ ।। ८७९ ॥ (सू) (भा) (सू) (भा) (सू) अवत्ता - गृहीताम् । मुष्टिं सहाङ्गुष्ठेन ॥ १६ ॥ मुखमिव प्रत्युपह्वयते ॥ १७ ॥ ८८० ॥ मुखतुल्य धारयति ॥ १७ ॥ यं कामयेतापशुस्स्यादिति पराचीं तस्येत्युक्तम् । ।। १८ ।। ८८१ ॥ 459 (वृ) त्रिमात्रता - समुच्चयः –बढ़चानां परिभाषायामुक्तत्वादृषट्का- रादीनाम् || सङ्ख्या मुक्षिताम् – अनुलिपर्वणोराज्येन । - मुखस्पर्शनोत्कर्षणम् –आश्वलायनेनौष्ठयो स्पर्शनविधानात् । अवत्तांष्ठेन–अभिग्रहण ता न करोति । मुखतुल्यं धारयति —– मुखमिव प्रत्युपह्वयेतेति बचनात् । 1 नन पर्याय - घ. 2 स्येतिभाषितत्वात् - अ. मैं त्रि भाषितत्वात्-ग. 4 ध्यसीतिवष ? -ञ 5 द्यस्वरस्यो - अ नेन वि–ञ. I हेत्राया यजमानने नवि-ग. II अ. अर्थामुत्थिताम् ग त्रताति -अ.

  1. होत्रा या याजमा-

युक्तेषु वि स वविति-