पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १४, सू २० 460 (भा) इडा पराची प्रतिचीच व्याख्यास्यते ॥ १८ ॥ (सू) पदाभ्यासप्रतिषेधस्तु ।। १९ ।। ८८२ ।। (भा) पदाभ्यासश्च प्रतिषेधश्च पदाभ्यासप्रतिषेधः । श्रुतिभ्या क्रियते ॥ १९ ॥ (सू) विज्ञायते चेडोपहूतेति तत्पराची | उपहूतेति तत्प्रतीची ॥ २० ॥ ८८३ ॥ स आभ्यां (भा) पराचीमिति प्रतिषेध समानस्य पदस्य प्रतीचीमित्यभ्यास- विधिरसमानस्य पदस्य । कथम् असन्दिग्धाच्छुत्यन्तरादुत्तर- 2 ? स्मदिडोपहातोपहूतेडेति । इडा पराद्यस्माक ' परिपठिता प्रतिषिद्धा 4 (बृ) इडापराची प्रतीची च व्याख्यास्यते –य काम येतापशुस्स्यादिति प्रतीचीं तस्येडामित्यादिश्रुतेर्व्याख्या ॥ - पदाभ्यासश्च – पदस्य — अस्यार्थः – अपशुत्वादे र्यजमानानि ष्टस्य अशुभरूपस्य फलस्याध्ववदिभिरपि कामयितुमयुक्तत्वात् पराचीं तस्येडामिति पराचीत्वप्रतिषेधः क्रियते । समानस्य पदस्येति सदृशस्य पदस्येत्यर्थ । इडोपहूतेति पदस्य व्युत्क्रमरूपमुपहूतेत्येतत्सदृश मे कार्य- त्वात् । अक्षरैक्याच क्रमभेदमात्रात् पदाभेदात् सदृशत्वम् । अतः पराचीं तस्येति सदृशपदद्वयप्रयोगप्रतिषेध | असमानस्य पदस्येति असदृशस्यैकस्यैव पदस्योपहूतेडेत्यभ्यासविधिः || 1 षेधस्स मासस्य - अ. वित्यार्था ? -अ. - - कथम् इति – कथ पराचीं प्रतीची पदयोरयमर्थ इत्यत्राह- असंदिग्धा - विकृत्यर्था - प्रतिषिद्धप्रयोगो विकृत्यर्थः । प्रकृतौ प्रतिषेधोपदेशात् । कथ विकृतौ प्रतिषिद्धस्य निवेश इति चेत् - 2 कथमिति-अ. 8 पठिता - ञ 4 प्रतिषेध