पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं १४, सू २० ] आपस्तम्बश्रोतसूत्रे दृष्टिहौत्रकल्प 461 1 (भा) विकृत्यर्था । मा भूदनर्थ पाठ इत्युपइतेडोपइतेडेति प्रकृत्यर्थ- अथवा पदाभ्यासस्य तुल्यम्य प्रतिषेध 'पराच्यां क्रियते । अतः

  • प्रतीच्युपहव कर्तव्यतया श्रुत्यन्तरेण व्याख्यात

4 उत्तरेण | 3 5 , अथवाऽर्थ. अस्मदीया न प्रतिषिद्धा । अन्यैव सा यत्र तुल्यः पदाभ्यास इति सङ्कर्षपक्ष ॥ २० ॥ मा भूद - विधानात् – पराचीत्वमनभ्यास | नव वा पराची- रिति दर्शनात् तत्प्रतियोगितया प्रतीचीमित्यभ्यासोपदेश उपहूतेडत्यस्य | यद्यपि श्रुतौ पराच्या' प्रथम पाठ तथाऽपि पदाभ्यासप्रतिषेध इति द्वन्द्वसमासपक्षे प्रतीच्या " 'अनुष्ठेयतया अभ्यर्हितत्वात् पदाभ्यास- प्रतिषेध इति पूर्वनिपात ॥ अथवा - क्रियते यदा षष्ठीसमास तदाऽपीडोपहूतेति पराच्या एव प्रतिषेध. । एकस्यैव पुन प्रयुज्यमानस्याभिमुख्याभ्यास- त्वेऽपि पदाभ्यासप्रतिषेध इति वचनात् सदृशपदयो प्रयोगेऽप्यभ्यासता गौणी । तस्या पराचीमिति प्रतिषेध इडोपहूतति पठितस्य ॥ अतः प्रती - तरेणेति – प्रतीच्या उपहूतेडोपो अस्मानित्यत- योत्तरेण विज्ञायते चेत्यादिना तच्छ्रुत्यन्तर प्रतीच्योपहवकर्तव्यतया विधिपरतयोपात्तमिति' व्याख्यानान्तरम् || I अथवार्थ इति – व्याख्यानान्तरम् । 10 अस्मदीया - पक्षः – यत्र शाखान्तरे एकस्यैव पदस्याभ्यासो - मुख्यः पठ्यते तस्य प्रतिषेध इति सकर्षपक्ष । अस्मिन् पक्षे यथा- पाठ प्रयोगः ॥ 3 प्रतिषिद्धोपहव -ग च्युप. 6 अस्मदीया न प्रतिसिद्धा। 1 न्वथक अ 2 पराचय-ख ग घ. साद ख 4 इतरेणेति अर्थवाद - ङ 5 द्धा - ङ अन्यैव 7 च्यानुष्यरूपतया - ख ग मथवेति । अस्मदीया-घ 8 तत - घ. 9 मिति । व्याख्यानान्तर- 10 अस्मदीयान प्रतिषिद्धा । अन्यैव - प्रतिषिद्धा-ख. सायत्रतुल्य पदाभ्यास इति सकर्षपक्ष - ख. ग. ग