पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

462 (सू) श्रीरामाग्निचिद्वृत्तिसहित वर्तस्वामिभाष्यभूषिते [ सं १४, सू. २१ आध्वर्यव एवातोऽन्यानि कर्माणि होतुरानातानि भवन्ति उपदेशादितराणीतराणीति ||२१||८८४ ।। 1 2 3 4 (भा) आध्वर्यव उक्त हौत्र कात्स्येंन दर्शपूर्णमासयो । उपदेशो बहुचाम्नाय । तस्मादागमायतव्यानतिराणि वैकृतानि कर्माणि । किञ्चिदानायते विकृतौ । तत्र बहुचशेषत्वादस्मदीय हौत्रस्य । किञ्चिदाम्नायते स्वकीय वा बहुचानायो वा विकल्प | यत्र तु पादाभ्यास इति न ह्यकृत्स्न पठेत्सूत्रकार | - (वृ) आध्वर्यव-सयोः - अस्मिन् प्रकरणेऽनुक्ताना हौत्रशेषधर्माणां पञ्चदशसामिधेनीरन्वाहेत्येवमादीना आध्वर्यवकाण्डोपदिष्टत्वात् दर्श- पूर्णमासयोर्होत्र कृत्स्नमस्माकमुपदिष्टमिति ॥ उपदेशो - यहौत्रस्य — ऋग्वेदेन होता करोतीति परिभाषाया- मुक्तत्वात् । अथवा बहुचशेषत्वादिति बहुव्रीहि समास । यत्र किञ्चि - विकल्पः - अस्माक तु प्रकृतिवत् सामोपदेशा- भावाद्विकृतावस्मदीयोपदिष्टबहुचानातयोर्विकल्प || 6 , यत्र तु - सूत्रकार :- - यत्र तु पदाभ्यास इत्यादि 'वैकृत धर्मों- पदेशः प्रतिषिद्धो विकृत्यर्थ. ° इत्युक्तम् तत्र बहुचेन विकल्प | न कृत्स्नं पठति सूत्रकार इति, – सूत्रकारस्य प्रयोगविघातृत्वात् अकृत्स्नपाठे प्रयोगासभवात् सूत्रकारोपदेशेऽपि विकल्पः ।। 7 - घ अ घ 2 वैकृतानि बढ़च - ग. अ 5 दिकृत - ख ग 1 उक्त होत्र कात्स्नैन 4 विकृतावस्मदीयं तत्र - घ 7 पठन्ति स्व. - पठल्तीति - ग. 3 यत्र किञ्चिदा- 6 इति तत्र बहू - ख