पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/५९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १, सू १ ] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने प्रथमपटल (भा) यत्र तु मन्त्रान्नाय एवात्र नियत आगम ॥ २१ ॥ ॥ इति होत्रकल्पस्समाप्त ॥ (सू) (भा) अथ पञ्चमः प्रश्नः ९ ' अग्नयाधेयं ' व्याख्यास्यामः ॥ १ ॥ ८८५ ।। [आधानेपूर्वाङ्गं संकल्पप्रकारश्च] सशोध्यात्मान तपोहोमजपै. सभार्यो मैत्रीं कृत्वा सर्वभूतै. यत्र तु आगम:- - यत्र तु मन्त्रान्नाय एव याज्यानुवाक्या- दिरस्मदीये तत्र बहुचात्प्रयोगागमो नियतः दर्शपूर्णमासयो समग्रोप- देशेऽपि बहुचप्रयोगो विकल्ण्यते ॥ इति श्रीमद।पस्तम्बश्रौतसूत्र वर्तस्वामिभाष्यवृत्तौ श्रीरामाग्निचित्कृताया हौत्रकल्पस्समाप्त अथ पञ्चमः प्रश्नः [भाष्यदार्शतहोमादेर्विशिष्ट्योपयोगः 463 प्रमाणं च] - संशोध्या - भूतैः–– कर्मादिष्वेतैर्जुहुयात् पूतो देवलोकान् सम- श्रुते इत्यादि श्रुतिदर्शनात् प्रथम चरित्वा पूतो भवतीत्यादिस्मृतिदर्श - नाच सर्ववैदिक कर्मसाघनभूताम्निसंपादनयोग्यतासिद्धयर्थं नादधिकारिण पत्नीयजमानयो शुद्धि कर्तव्या | अथ वै खलु कोनु पूत प्रागाषा- . 1 एव तत्र तु नियत अगाम - घ. वदत्सू - ड. 2 एव दर्शपूर्णमासौ व्याख्याय सर्वश्रोतकाण्डोपकारक सर्वप्रथमभावि चानयाधेयमारभते ( रु ) 2 अग्नयाधेय- मितिभावे य, बाहुलकात् । अभिराधेयो यस्मिन् कर्मणीति बहुव्रीहिवौ । स्मृतिष्वप्यावश्यक- पुरुषस्य, तच उपनयनादिवत् आवश्यक पुरुषसस्कारेषु पाठात् । वसिष्ठवचनात् । आचार्येणापि द्विजातीना वर्णधर्मत्वेन अनु- क्रमणात् । मनुनाप्युपपातकमध्येऽनाहिताग्निताया स्मरणात् । बोधायनेनैहिकफल- विशेषस्यापि प्रतिपादनात् इति 2