पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

466 श्रीरामाग्निचिद्वृत्तिसहिंतधूर्तस्वामिभाष्यभूषिते [स्खं १ सू. ५ 1 ' अशमीगर्भस्येति वाजसनेयकम् ||३||८८७|| [ अशमीगर्भेऽपि मन्त्रानिवृत्तिः] अशमीगर्भस्याप्यनिवृत्तिर्मन्त्रस्य हिरण्यकेशिमतात् । पृथिवी- (सू) (भा) समीति ॥ (मू) अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञिया - संभरामि । शान्तयोनं शमीगर्भमनये प्रजनयि तवे । आयुर्मयि धेह्यायुर्यजमान इत्यरणी अभि मन्त्रथ सप्त पार्थिवान् संभारानाहरति । एवं वानस्पत्यान् पञ्च पञ्च वा ॥ ४ ॥ ८८८ ॥ भूयसो वा 3 पार्थिवान् ॥ ५ ॥ ८८९ ॥ [पार्थिवभूयस्त्वपक्षे सङ्ख्याभेदः ] भूयस: पार्थिवान् अष्टौ ; वानस्पत्यास्ससैव ॥ [शमीगर्भपदविग्रहः] (बृ) अशमीगर्भ-मतात् शमीति – शम्या गर्भश्शमीगर्म इति षष्ठीसमास. न पुनश्शमी यस्य गर्भ इति । पृथिवी शर्मातिपृथिवीत्वेन संस्तवाघारत्व शम्याः ॥ (सू) (भा) - [भाष्यदर्शित संख्याभेदोपपात्तफलभेदश्च] भूयस: - पार्थिवा अष्टौ वानस्पत्याः सदैव — हिरण्यान्ता अष्टावुपादेष्टाः । सप्तपक्षे शर्कराणा लोपः । हिरण्यस्यावश्य भावि- (भाबित) त्वात् । तथा च भाष्यकारः – पञ्चपक्षे ताम्रशकलानि हिरण्य- स्थाने पञ्चम इति वक्ष्यति । केचित् पञ्चपक्षेऽपि पार्थिवान् भूयसोऽष्टौ न लभ्यन्त इति ॥ - 1 अप्यशग्नी-क ख अशमीगर्भेऽपि मन्त्रानिवृत्ति अश्वत्थमात्रस्येव शमीगर्भस्तवनात् हिरण्यकेशिबोधायनाभ्यामुक्तेश्च (रु). 2 पृथिवीवशमीति-क घ. 8 अष्टौ पार्थिवा वक्ष्यन्ते । ते सर्वे भवन्ति सप्तत्वे वानस्पत्यानाम्, पञ्चत्वे तु सप्त अष्ट वा स्यु (रु) वा भूयसो - घ. 4