पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

468 [खं. २, सू. १ श्रीरामाग्निचित्तिसहितधूर्तस्वामिभाष्यभूषिते यस्य रूपं बिभ्रदिमामविन्दनुहा प्रविष्टा सरिरस्य मध्ये | तस्येदं विहतमाभरन्तोऽछम्बङ्कारमस्यां विधेम इति वराहविहतम् ।। ७ ।। ८९१ ।। प्रथमा खण्डिका याभिरह हज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भत्रम् | तानश्शिवाइशर्करास्सन्तु सर्वाः इति शर्कराः । V अग्ने रेतश्चन्द्र * हिरण्यमद्भयस्संभृतममृतं प्रजासु तत्संभरनुत्तरतो निधायातिप्रयच्छन्दुरितिं तरे- यम् इति हिरण्यम् ॥ १ ॥ ८९२ ॥ (भा) सिकता:-

- वालुकाः । ऊषरे भवा ऊषा । आखुकरीष

आखूत्करः चुचुन्दोत्कर वा । वल्मीकवपा वल्मीकमृत्तिका | सूदश्चलन- मृत्तिका । वराहेण विहतो वराहविहत. । पञ्च सौवर्णानि शकलानि प राजतानि त्रीणि त्रीणि वा । अति प्रयच्छन्निति लिङ्गात् ।। [हिरण्य संभारमतिभेदनिबन्धनम्] (बृ) पञ्चसौ राजतानि – अभिपञ्चत्वे || त्रीणि वा — अभित्रित्वे ॥ - [हिरण्यसंभारः शकलरूप इत्यत्रोपपत्ति.] अतिप्रयच्छन्निति लिङ्गात् – प्रत्यायतन हिरण्योपासना- नन्तरं द्वेष्याय रजतप्रदानमवगम्यते । न सर्वान्ते । अतः प्रत्यायतन हिरण्यरजतशकलान्यपि । न च हिरण्योपासनकाले सिकतादिवच्छ- कलविभाग । औदुम्बराणि लोहशकलानीति हिरण्यस्थानापन्नताम्र- शकलेषु सम्भरणकाल एव सूत्रकारेण बहुवचननिर्देशात् ॥ उष - चुचुन्दा 1 भवामृत्तिका क 2 उषा यागावो भक्षयन्ति क त्कर क 4 केचित्त हिरण्यस्यासंभारत्वं मन्यन्ते तदयुक्तम्; सभाराहरणप्रक. निगमनालजैर्न युक्तमसंभारत्वम् इति (रु)