पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं २, सू ३.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल इति पार्थिवाः ॥ ३ ॥ ८९३ ॥ 2 यदि पञ्चौदुम्बराणि लोहशकलानि पञ्चमो भवति ॥ ४ ॥ ८९४ ॥ (सू) (सू) (भा) (सू) (सू) (सू) [लोहसंभरणे विशेषः] ताम्राणि तूष्णीम् हिरण्यस्थाने पञ्चमः | ' एक पुष्करपर्णः । अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः संवत्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तः शतं जीवेम शरदस्सुवीरा इत्यश्वत्थम् ॥ ऊर्जः पृथिव्या अध्युत्थितोऽसि शतवल्शो विरोह । त्वया वयमिषमूर्ज वदन्तो रायस्पोषेण समिषा मदेमेत्युदुम्बरम् || वनस्पते गायत्रिया हियमाणस्य यत्ते पर्णमपतच्चती- यस्यै दिवोऽधि । सोऽयं पर्णसोमपर्णाद्धि जात- स्ततो हरामि सोमपीथस्यावरुद्ध्यै | देवानां 469 [ताम्राणां तूष्णं सम्भरणोपपत्तिः] (ट) ताम्राणि पञ्चमः – लोहसामान्याद्धिरण्यस्थाने । अमेरेतश्चन्द्रंं हिरण्यमिति लिङ्गविरोधात् । हिरण्यस्थानापन्नानामपि ताम्राणां तूष्णीं सम्भरणम् ॥ [पुष्करपणैकोपपत्ति ] एकः पुष्करपर्णः- तरस्पुष्करपर्णेऽप्रथयदित्येकस्मिन्नेव प्रथना- वगतेः । पर्णं पृथिव्या प्रथन हरामीति तस्यैवोपादाना देकं पुष्कर- पर्णम् || 1 - 1 सम्भारा इति शेष (रु) 2 यदि चौदु-क उदुम्बरं - ताम्रम् पञ्चसम्भार- पक्षे ताम्रमयानि लोहशकलानि पञ्चमस्सम्भारो भवति (रु) एक पुष्करपर्णम् - म. एक:- घ. 3