पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

470 (सू) (सू) (सू) श्रीरामानिचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख ३, सू १. ब्रह्मवादं वदतां यदुपाश्रुणोस्सुवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तत्संभरस्तदवरुन्धीय साक्षात् इत्येताभ्यां पर्णम् ॥ यया ते सृष्टस्याग्नेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमी शान्त्यै हराम्यहम् इति शर्माम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आई- ज्जातवेदः । तया भासा संमित उरूं नो लोकमनु- प्रभाहीति विकङ्कतम् ॥ 1 यत्ते तान्तस्य हृदयमाच्छिन्दन् जातवेदो मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेस्सम्भरमि सात्मा अग्ने सहृदयो भवेहेत्यशानिहतस्य ' वृक्षस्य | यत्पर्यपश्यत्साररस्य मध्य उर्वीमपश्यञ्जगतः प्रति- ष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथन हरामीति 'पुष्करपर्णम् ॥ ५ ॥ ८९५ ।। 3 द्वितीया खण्डिका ॥ यं त्वा समभरं जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतस्सीद शिवः प्रजाभ्यः उरुं नो लोकमनुनेषि विद्वान् इति सम्भृत्य निद- धाति ॥ १ ॥ ८९६ ।। पर्णमिति 1 वृक्षस्य शकलम्-क 2 पर्णमिति वानस्पत्यान्– क. ख वानस्पत्या (रुपा) 3 तत्र अश्वत्थादयशब्दास्तदवयवपराद्रष्टव्या । अशनिहताभावे शांतहत वातहत वेति बोधायन (रु). 4 एवमाहत्यसम्भारान् एकस्थान् कृत्वा निदधाति । अथवा आहरणमेव सम्भरणम् । एव सर्वानाहृत्यसमुदित अनेन निदधातीत्यर्थः । नारण्योरनेन निधानम्, सम्भारा लिङ्गत्वात् । अत्र श्राद्धमाह बोधायन. (रु).