पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख. ३, सू १.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने प्रथम पटल. [सम्भरणानन्तरकृत्यं अरण्योरसंभरणपक्षश्च] (भा) तूष्णीमकस्थान् कृत्वा य त्वेति निद्धाति । नारण्यो सम्भृत्य निघानम् । अतो लोपोऽसम्भारपक्षे || [नान्दीश्राद्धप्रकारः] 3 निघाय नान्दीश्राद्ध स्मृतेः । प्रदक्षिणमुपचारः । यवास्ति- लार्थाः । बादरफलमिश्र 2 च दध्योदन प्रदाय नान्दीमुखेभ्यः पिता- 1 महेभ्यः प्रपितामहेभ्यः स्वधास्त्विति स्वधाकार : ' । युग्मानां सङ्कल्पः । नान्दीमुखाः पितर. प्रीयन्तामिति वचनम् । नान्दीमुखेभ्यः पितृभ्यो नान्दीमुखेभ्यः पितामहेभ्यो नान्दीमुखेभ्य प्रपितामहेभ्य इति 4 पिण्डाः । प्राञ्चो दध्योदनेन । नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यस्स्वधास्त्विति स्वघा 'कारः || f [निधाने अरण्योसम्भरणाद्यभावे च मानम्] (वृ) तूष्णीमेक-धाति–स सम्मृतस्सीदेति स्थापनलिङ्गात् । नारण्योस्संभृत्य निधानम् – सम्मरणचोदनाभावात्तयो । अतो लोपोऽसम्भारपक्षे – सम्भृत्य निधानस्य । . [प्रत्येकनाम निर्देशलभ्योऽन्वयः] स्वधाकारः – ॰ अर्घ्यप्रधानार्थः प्रत्येक सम्बध्यते । 6 [युग्मशब्दविवक्षितार्थः भाष्यानुकांशश्च] युग्मानां सङ्कल्पः – पित्रादीनामे कैकस्य द्विचतुरादिपुरुषा भोक्तारः । आदितोऽन्तत उभयतो वा विश्वे देवाः सत्यवस्वाख्याः । नान्दीमुखाः स्वधाकारः – अर्ध्यदानार्थः । 1 बदरी-ग कारा - ख. ग. 471 2 मिश्रं दध्यो–ग हेभ्य इति - घ 4 पिण्डा । एवं स्वधाकार - घ कारम्- 3र । केचित्स्वधा- 6 प्रदावार्थ -