पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ख ३, सू६. ] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथम पटल अत्र भोजनं जायाप त्योरुपदेश. ॥ 2 3 अथ नक्षत्राणि * ॥ २ ॥ ८९७ ॥ कृत्तिकासु ब्राह्मण आदघीत मुख्यो ब्रह्म- वर्चसी भवति ॥ ३ ॥ ८९८ ॥ (सू) [कृत्तिकाधानफलस्वरूपम्] (भा) मुख्यः – सूच्चारणो भवति । ब्राह्मणख्यातिं च लभते - (सू) || गृहांस्तस्याग्निर्दाहुको ' भवति ।। ४ ।। ८९९ ।। रोहिण्यामाधाय सर्वान् रोहान् रोहति 6 ॥५॥९००॥ (भा) रोह पुत्रादिभि || (सू) मृगशीर्षे ब्रह्मवर्चसकामो यज्ञकामो वा ॥६॥९०१॥ [जायापत्योरत्राभ्यानोपपत्तिः] (बू) अत्र भोजनं जायापत्योरुपदेशः -गृहमेघिनोर्बत काल्यो- र्भोजनमिति दिवा विहितस्य भोजनस्यानिषेधात् । उत्तरत्र काला- वचनात् । ग्रामौदनिकाधानादि ब्रसौदनहोमान्त बेक कर्म तन्मध्ये चायुक्तत्वात् । 473 [कृत्तिकाधानफलस्वपरिनिष्टितं रूपम् | मुख्यःसू – च लभते –– वेदेन ख्यातिः ब्राह्मण्यातिशयेन वा । [भाष्यदर्शितसूत्रस्थरोहपदार्थ] रोहः पुत्रादिमिरिति — आहितामे: 8 स्वारोहण रोहः पुत्रा- दिमिरपि क्रियमाणं गजाधारोहण स्वसम्बन्धित्वात् ॥ 1 त्योरित्युपदेश – ख ग घ. ङ वर्चसिना प्रथम ( रु ) 4 स्वाचरणो-घ अयं काल इति भाव आदधातीति शेष (रु). 2 वक्ष्यन्ते इति शेष (रु). 3 ब्रह्म- 5 दहनशील इम दोषमनुजानत सरोहण - घ 6 सर्वानुच्छ्रायान् प्राप्नोति (रु)