पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

474 (भा) ( सू) श्रीरामानिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू. ११. यः पुरा भद्रस्सन् पापीयान् स्यात्स पुनर्वस्वोः ॥ ७ ॥ ९०२ ॥ पापीयान् – दरिद्रः पापिष्ठो वा ॥ S पूर्वयोः फल्गुन्योर्यः कामयेत दानकामा मे प्रजास्स्युरिति ॥ ८ ॥ ९०३ ॥ उत्तरयोर्यः कामयेत भग्यन्ना दस्स्यामिति ॥ ९ ॥९०४॥ 4

  • एतदेवैके विपरीतम् ।। १० ।।९०५ ।।

अथापरम् पूर्वयोराधाय पापयिान् भवत्यु - तरयोर्वसीयान् ॥ ११ ॥ ९०५ ॥ (भा) वसीयान् –' वसुमान् श्रेष्ठो वा ॥ पूर्वयोराधाय पापीयान् 5 7 भवति असति कामे । दानकामाः — - दातु 'मिच्छन्त्योऽस्य प्रजाः भगी–सुभगः | अन्नादो भोक्तृशाक्त । [पापीयः पदार्थमानम् ] (वृ) पापीयान् दरिद्रः – यः पुरा भद्रस्सन् पापीयान् स्यात् - इत्यत्र पुबरेवैन वाम वसूपावर्तते इति वाक्यशेषात् ॥ [असति कामे फलसिद्ध्यपपत्तिः] असति कामे इति–कामसयोगाश्रवणात् कामाभावेऽपि तस्मिन् कालेऽनुष्ठानादेतत्फल भवति योऽपगुरातै शतेन यातयादीतवत् फलविध्यभावेऽपि फलसिद्धिः ॥ विपर्यस्तं एके 1 अत्रैव श्रौतं लिङ्गमुदाहृतम् (रु) 2 मयदातुमिच्छन्तु प्रजा इति काम (रु). 3 भोजनशक्त (रु). 4 पूर्वोत्तरफल्गुन्योरुक्त कामद्वयं समामनन्ति ( रु ). 5 धनवान् - क श्रेष्ठोवा दानकामा - घ. भवन्तीति - ख. ग. घ..ड. 6 मिच्छन्त्यस्य प्रजा. - क 7 जा