पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

476 (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 ' फल्गुनीपूर्णमास आदधीतेत्युक्ताऽऽह 'यत्फ- ल्गुनीपूर्णमास आदध्यात्संवत्सरस्यैनमासन्दध्या- इथहे पुरैकाहे ' वा ॥ १६ ॥ ९११ ॥ [ ख ३, सू. १६ (वृ) कर्तव्यम् । ननु कामाभावेऽपि तस्मिन् कालेऽनुष्ठानादेतत्फल भव तीति पूर्वमुक्तम् , सत्यम् गृहदाहदारिद्र्यपापीय स्वाद्यनिष्टफलानि 5 , भवन्ति । ' पूर्वस्मिन् पक्षे शुभफलेषु नक्षत्रेषु कर्तव्यम् नाशुभफलेषु अकामेनापि तादृशफललाभात् । इदानीं त्वयमभिप्रायस्सूत्रकारस्य कामनायामेब तानि फलानि ; न नित्यवदनुष्ठाने इति । यथा यं कामयेत पापीयान् स्यादिति तमपरपक्षे याजयेत् इति कामनायामपर- 6 पक्षे योग दारिद्र्यम् नित्यवदनुष्ठाने न भवति । यदि सोमेन यजेतामाबास्या यामेव पौर्णमास्यां दीक्षामावास्यायां सुत्यमहरिति नित्या 'नुष्ठाने विधानात् ॥ 1 अथपर्वणाराधानं विधास्यन् तत्र फल्गुनी पौर्णमास्याधाने विशेषं दर्शयति 2 यदि यजमानः फल्गुनीपूर्णमास आदध्यात् एनमनिं संवत्सर आसन्- आस्ये आदध्यात् । अत्राङ्सवर्णदीर्घग्रस्त | आस्याक्षेपेणाभिनाशोलक्ष्यते । अत पर्वण प्राक् व्यह एकाहे वा काले आत्रेय इति वक्ष्यमाणेन सम्बन्ध. अथवा यदि फल्गुनी पूर्णमास आदध्यात् अध्वर्युरेन यजमानं संवत्सरस्यास्ये आदध्यादितियोजना । परस्मैपदौचित्यात् । अत पर्वण. प्राक् द्वथह एकाहे वा आधेय इत्येव । इयं च फल्गुनीपूर्णमा सनिन्दा अनुदितहो मनिन्दान्यायेन उत्तर विधिस्तुत्यर्था नतु तन्निरासाथ विध्यानर्थक्यप्रसङ्गात् । तेन द्वावपिविधीकल्पेते भारद्वाजस्तु या पूर्वाभ्या फल्गुनीभ्या पौर्णमासी स्यात् न तस्यामादधीतेत्याह (रु). 3 वा इति ख पुस्तकें न दृश्यते. पूर्वस्मिन्- 6 सत्यम् ।

-ख. ग 6 यागे-घ. 7 या वैव-घ.

4 कम्, ग्रह -ख. ग 8 ष्ठान - घ.