पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं. ३, सू. २०] आपस्तम्बश्रौतसूत्रे पञ्चमेप्रश्ने प्रथमः पटल (भा) आसन्-अस्ये । हे पूर्व फल्गुनीपूर्णमासात्त्रयोदश्याम् एकाहे चतुर्दश्याम् || (सू) अमावास्यायां पौर्णमास्यां वाऽऽधेयः ॥ १७ ॥ (भा) (सु) (भा) (सू) (भा) (सू) ॥ ९१२ ॥ 8 पर्वणो नक्षत्रस्य च विकल्पः समुच्चयासंभ वात् ।। वसन्तो ब्राह्मणस्य' ग्रीष्मो राजन्यस्य हेमन्तो वा शरद्वैश्यस्य वर्षा रथकारस्य ॥ १८ ॥ 7 ॥ ९१३ ॥ 8 ऋतौ समुच्चयः ॥ 'ये त्रयाणां वर्णानामेतत्कर्म 10 कुर्युस्तेषामेष कालः ।। १९ ।। ९१४ ॥ त्रयाणामन्तर्भूता ये कुर्वन्ति ॥ शिशिरस्सार्ववार्णिकः ६ः ॥ २० ॥ ९१५॥ 477 आसन् आस्ये — विकल्पः समुच्चयासम्भवात् उक्तनक्षत्राणां केषाचिदेव वसन्तादिपर्वसु सम्भवात् ॥ [ऋताविपदस्याशयः] ऋतौ समुच्चयः --पर्वणो नक्षत्राणां वा सम्भवात् । [कुर्वन्तीति भाष्यपुराणम्] त्रयाणा र्वन्ति - रथकरणम् ; ते रथकाराः । 1 आस्ये सवत्सरस्यासदध्यात् घ 2 पूर्वफल्गुनी पूर्णमासे त्रयोदशा ? - 3 पर्वणोर्नक्ष- क. ग. 4 विकल्पसमुच्चया–ख ग ग केषुचिदेव वसन्तादिषु सम्भवात् - घ. 6 आधानकाल इति शेष ( रु ) . 8 ऋतोस्स - घ प्ररभवस्य ग्रहणम् ? नेत्याह (रु). ये रथं कुर्वन्ति तेषामयमाधानकाल 5 वात् । उक्तनक्षत्राणां 7 वषासु 9 किमत्र रथकार इति द्विजातिभ्योऽन्यजातीयस्य अन्त. 10 त्रिषुवर्णेपु अन्तर्भूता एव स्वकृतिकार्शिता (रु). 11 णामत्रान्त -ग.