पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

478 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते 1 सोमेन यक्ष्यमाणो नर्तु सूक्ष्मैन्न नक्षत्रम् ।। २१ ।। ९१६ ॥ [खं. ३, सू २०. 1 वर्णत्रय साधारण इत्यर्थ । अत्र वसन्तायुतुक्लृप्ति सौरेण चान्द्रमासेन वा । उभयथाऽपि शास्त्रेषु प्रवृत्ते । केचित् ' चन्द्रमा षड्ढोता स ऋतून् कल्पयातीति श्रुते. ८ चान्द्रमसीमेवाहु., तदयुक्तम् इतरथाऽपि श्रवणात् ' देवसूर्यसोमं क्रेष्याम ॠतून् कल्पयेति ' कालतन्त्रे तु प्रायः सौरभेवानुरुध्य ऋतुक्लृप्ति प्रवर्तते । तत्र यदामीन- मेषयोरादित्योऽवतिष्ठते ससौरस्तावद्वसन्त । 'उदगयेनमकर रादौ ऋतवरिशशिरादयश्च सुर्यवशात् ' इति वृद्धोक्तः ॥ , १ ' शरद्वसन्तयोर्मध्ये विषुवंतु प्रवर्तते । इति विष्णुपुराणोक्ते । चान्द्रमसस्तु ऋतु चान्द्रैर्मासैर्भवति । मेषादिगते सूर्ये यो यो दर्श आगच्छेत् तत्तदन्ताश्चैत्रादयश्चान्द्रमसामासा । तत्र चैत्रफाल्गुनौ 6 १ वसन्तु मुखं वा एतदृतूना यद्वसन्त ' मुखं वा एतत्सवत्सरस्य यत्फल्गुनी , पूर्णमास ' इति श्रुते. । ' मुखं वा एतत्संवत्सरस्य यच्चित्रा पूर्णमास ' इति तु मुख्यान्तर्गतत्वाभिप्रायम्, उभयमुखत्वायोगात् । न च विपर्ययश्शक्य आस्थातुम्, फल्गुन्या पौर्णमास्या ऋत्वन्तर्गत्यसम्भवात् । वाजसनेयके च अश्वमेधं प्रकृत्या- म्नायते ‘तस्माद्वसन्तमेवारभ्य यजेत साया फाल्गुनीभ्या पौर्णमासी भवतीति । तस्मात् फाल्गुन्यादिर्वसन्त । चैत्रादिरित्यन्ये, यथाऽऽहु मासैर्द्विसंख्यैर्माघाद्यै क्रमात् षडृतव स्मृता । शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् । इति । छान्दोग्यकल्पेच, – शरदिकार्तिके मासि यजेतेति, तस्माद्वैशाखोऽपि चान्द्रो वसन्त इति । यथोक्तानामृतुपर्वनक्षत्राणा सति सम्भवे समुच्चयोन्याय्य आश्व- लायनोक्ते. ‘यत्र त्रीणि सन्निपतितान्यतुर्नक्षत्रं पर्व च तत्समृद्धं विप्रतिषेधे ऋतुनक्षत्रं बलीय इति सत्याषाढ. । वाजसनेयकेतु श्रूयते 'यथापिहिताया द्वारि अद्वारा पुरं प्रपि- सेत् स जिह्म पुरस्स्यादेव तद्योनक्षत्र आधत्ते तस्मान्न नक्षत्र आदघीतेति । अमावास्यायामग्नयाधाने च प्रशंसादर्शिता । तथा ' यासौ वैशाखामावास्या तस्या मादघीत सारोहिण्या सम्पद्यते' इति च । तदिदं बोधायनेन व्याख्यातम्, –यासा वैशाख्या पौर्णमास्या उपरिष्टादमावास्या साऽसकृत्संवत्सरस्य रोहिण्या सम्पद्यते तस्यामादधीतेति । ‘ यदैवैनं यज्ञ उपनमेत् अथादधीत ' इति श्रुतिमुदाहृत्यव्या- चष्टे, तदेतदार्तस्यातिवेलं श्रद्धायुक्तस्येति । भारद्वाजश्चाह, – अथातरश्रद्धघानस्य नर्तु पृच्छन्न नक्षत्रमिति (रु).