पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

480 श्रीरामाग्निचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं. ३, सू २३ 1 एकाहं वा प्रयायात् || २३ ।। ९१८ ।। तृतीया खण्डिका [ वसन्तस्य सोमाधानो भयार्थता भाष्यकृत्संमतिश्च] (बृ) न सोमाङ्गभूतवसन्ते आधानस्यार्थात्सनिपातः । किं तूभयार्थ एव वसन्त । तथा भाष्यकारेण सोमाघानेऽप्यमावास्याया कुर्वतो यत्र नाजला. पूर्यन्त इत्यत्रामावास्याधानत्वेन अजस्रप्राप्तिरुक्ता । सोमा- घानेsपि पर्वानादरस्यानुक्तत्वात् । अत एव सोमाधानमेकादीक्षादि- पक्षे पर्वण्येव कर्तव्यम् न पुनरेकादश्यादिष्विति केचित् । सोमाधान- स्यापि सर्वाक्षेपकत्वात् ॥ [उक्तायोगनिगमनं जैमिनिसमतिश्च] तस्मादाघान कालमात्रबाघे नर्तन् सूर्हेदिति ब्राह्मणविषयेऽनर्थक- मेव । तथा ‘ उत्कर्षाद्वाह्मणस्य सोमस्स्यात्' इत्यत्र (जै सू ५-४-१०) गर्भाधिकरणे सोमेन यक्ष्यमाण इत्यत्र दर्शपूर्णमासोत्तर- कालतारूपसोमकाले आघानसोमयोरेकाह सम्बन्धबलेन बाधितव्ये तत्तुल्यतया वसन्तानादरेण कालान्तराधाने क्रियमाणे तदहस्सोमसम्ब- न्घार्थ सोमस्याप्यतुर्बाधितव्य एव । अतो यदहरेवैन श्रद्धोपनमे दिनि- वत् सोमेन यक्ष्यमाणत्वाभि सन्धिनिमित्तमाधानसोमयोः कालान्तर - विधोनमतत् || [स्वाभिप्रायः] ‘अस्माकं तु यदैवैन यज्ञ उपनमेदिति सर्वकालानादर उक्त इति भरद्वाजेनोक्तत्वात् तस्याधानस्यापि नक्षत्राद्य नादर उक्त इति । 1 सम्बन्ध - ख. शालाया- गृहे नियतवासी शालीन ( रु ) 2 3 दितितत्सोमेन -ख 4 यनादर इति - ख. हसम्बन्ध-घ नह.