पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. ४, सू. २ ] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने प्रथम पटल [शालीन यायावरपदार्थः] । (भा) उदवसानं - देशान्तरगमनम् | सहौपासनेन | शालीन एकस्थान- निवासी । नित्ययाता - यायावरः ॥ तृतीया खण्डिका ॥ उद्धन्यमानमस्या अमेध्यमपपाप्मानं यजमा- नस्य हन्तु | शिवा नस्सन्तु प्रदिशश्चतस्रः शं नो माता पृथिवी तोकसातेति प्राचीनप्रवणं देव- यजनमुद्धत्य शं नो देवीरभिष्टय आपो भवन्तु पीतये | शं योरभिस्रवन्तु न इत्यद्भिरवाक्ष्य तस्मिन्नुदीचीनवंशं शरणं करोति ॥१॥२३॥९१९॥ [पक्षविशेषेणोद्धननकालः] (भा) असम्भारपक्षे अरण्योराहरणमुदवसा योद्धननमेव । चीनवशः -- उदीचीनवृष्टिः स एव मध्यमः ॥ 4 5 (सू) " तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति ।। २ ।। २४ ।। ९२० ॥ - [ उदवसानस्य नित्यत्वम् ] (वृ) सहौ - निवासी – तस्योदवसान नित्यम् ॥ [यायावरस्याधानदेशः] नित्ययातायायावरः -- तस्यौपासनदेश एव ॥ 2 निवासी तस्य —ङ गार्हपत्यशरणकरोति (रु). 1 अथवा यायावरोऽपि एकाहप्रयाणेन निवशेतस्य - ख. घ 4 योद्धन्यमानमेव - क वृष्टया - ग. उदीचीन-वश उदीचीनपृष्ठवश. 2- क. SROUTHA VOL. I. 481 उ उदी- उदवासाय आदधीत (रु). 3 उदीचीनान् वशान्निधाय 6 उदीचीनवाश उदीचीन उदीचीनपृष्टि - घ 31