पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

482 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ४, सू तस्य पुरस्तानार्हपत्यायतनम् ॥ तस्मात्प्राचीन मष्टासु प्रक्रमेषु 'ब्राह्मणस्याहव- नीयायतनम् | एकादशसु राजन्यस्य | द्वादशसु वैश्यस्य ॥ ३ ॥ २५ ॥ ९२१ ॥ । (सू) ' चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ ४॥ २६ ॥ ९२२ ॥ [आधानदेशमानभेदानां सर्वसाधारण्यम् क्वचिन्मतिभेदश्च] (भा) द्वादशसु विक्रामेषु सर्वार्थोऽस्माकम् || 4 [तस्याग्रणेत्यादिभाष्यविवरणम् ] तस्य यतनम् – तस्यात्रेण मध्यम वश मिति सूत्रव्याख्यानम् । उदीचीनवशो मध्यमवशः | तस्य शरणस्य मध्यवशमग्रेण पुरस्ताद्गार्ह- पत्यायतनम् || [ सर्वार्थत्वमानम् ] द्वादशसु - स्माकमिति - द्वादशसु विक्रामेष्वभिमादधीतेत्य विशेषश्रवणात् । 1 तस्य शरणस्य पृष्ठवंशादधस्तन देशमग्रेण गार्हपत्यस्थान भवति (रु) 2 अष्टासुप्रक्रमेष्वतीतेषु आहवनीयस्थानम् । प्रक्रमो द्विपदस्त्रिपदो वा पद | पञ्च- दशाङ्गं बोधायनस्य द्वादशाङ्गुलं कात्यायस्य (रु). 8 चतुर्विंशति प्रक्रमेष्वाधेय अपरिमिते वा देशे । अपरिमित उक्तात्प्रमाणादूर्ध्वविषयमिति प्रागेषोक्तम् । यावता वा चक्षुषेत्यादि, अस्यार्थ – नाष्टप्रक्रमादिना रजा मिमेति किंतु यावतादेशेन यथोक्तान् प्रक्रमान् चक्षुषापरिच्छिनत्ति यदृष्टौ यञ्चतुर्विंशतिरिति । तस्मान्नातिदूरम् - तस्यावधेरल्पान्तरे सन्निकर्षे आधेय इति तथाच ब्राह्मणम्, – चक्षुर्निमित आदधीत यादवामा इति । सत्याषाढेनाप्युक्तम् । तदेतद्विधित्रयं सर्ववर्णाना अवि- द्वादशसु विक्रामेष्वभिमादधीत इति ब्रह्मणोक्तपक्षेऽपि हिरण्यके- शिना सर्वार्थत्वेन दर्शित ' द्वादशसु विक्रामेष्वग्निमादधीतेत्यनवयेवन श्रूयते इति

  • पर्वार्थो - घ ख. 5 मित्यस्य व्याख्यानम्-घ.

, 4 (रु)