पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

484 (सू) श्रीरामामिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [खं ४, सु ८. दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणानेरायतनम् ।। ५ ।। २७ ।। ९२३॥ [दक्षिणाद्मघयातनम्] (भा) ईषद्विगततृतीयदेश गार्हपत्यस्य समीपे आहवनीयागारे गार्ह- पत्यागारे वा दक्षिणाः ॥ (सू) 2 अन्यदाहवनीयागारमन्यज्ञा'र्हपत्यस्य ॥ ६ ॥ ।। २८ ।। ९२४ ॥ अग्रेणाहवनीयं ^ सभायां सभ्यः ॥७॥ ॥२९॥ ९२५ ॥ तं पूर्वे'णावसथ आवसथ्यः ||८||३०||९२६॥ ब्राह्मणस्यापि चत्वार्यगाराणि ॥ (भा) [वितृतीयदेशविवरणेन भाष्यस्यार्थ:] - (वृ) इषद्विगत - क्षिणाग्रेरिति – अमघोरन्तराले पाश्चात्यतृतीय- भागस्यैकदेश पुरतो व्युदस्य दक्षिणतो दक्षिणामेरायतनम् || [ अगारचतुष्टय सत्त्वेप्रमाणम् ] चत्वार्यगाराणीति तस्यापि सभ्यावसथ्य- गार्हपत्याहवनीयसभ्यावसध्यागाराणि चत्वारि । ब्राह्मणस्यापि योर्विद्यमानत्वात् 2 समीपसप्ता- 3 गार्हपत्यागा- 1 गार्हपत्यस्य दक्षिणत पुरस्ताद्वितृतीयदेशे गार्हपत्याहवनीययोरन्तरालदेशस्य तृतीयोऽश विगत यस्मात् स तथोक्त गार्हपत्यस्य नेदीयसीतिमतनिरासार्थम् । बोधायनेन मध्यदेशवचनात् 'दक्षिणत विषुवत्यन्वाहार्यपचनस्येति माचयम्, वितृतीयदेशस्य पश्चात् स्तोकान्तरेदेश इत्यर्थ (रु) रात्पृथगेव आहवनीयस्याप्यगार कर्तव्यमित्यर्थ । तयोरेवान्यतरत्रदक्षिणामथाय- तनम् (रु). 4 सभाद्यूतशाला तत्रास्यायतन स्यादिति भाव (रु) अतिथीना वासभूमि 6 उदीचीनवंशाशाला इत्येतावन्मात्रमुक्तम् हिरण्य- केशिना आधाने, याजमाने त्वगारद्वयमुक्तम् (द्वि प.) । सभ्यावसथ्ययोरायत- नमुक्तम् (तृ प ) (२-१-१७ आश्व. श्रौ. वृ सूत्राशविवरणावसरे ‘आग्नयायतनानि कुर्यात्' इत्युक्तम् । 5 आवसथ. 'पूर्णाहुत्यन्तम्' इति यजमानोपस्थानद- " र्शनात् ' इति तुरीयसूत्रविवरणे भाष्ये 'अन्वाहर्यपचनसभ्यानां तूष्णीं सबन्धन- मुक्तम्.