पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

486 श्रीराम मिचिद्वृत्तिसहित धूर्तस्वामिभाष्यभूषिते [ख. ४, सू. १३. 1 (भा) क्षौमे - अहते बसानाभिमादधयाताम् गार्हपत्यादिकम् । स्वयमभिमादधीयाताम् न हि जायापती ब्राह्मौदनिकनिधानादध्वर्यु - 1 रेव । गार्हपत्यादिषु सर्वेष्वाघीयमानेषु कर्माधिकारे जायापती क्षौमे उसानौ सन्निहितौ भवतः । अथवा अध्वर्युमन्बारभेयाताम् ॥ ते दक्षिणाकालेऽध्वर्यवे दत्तः ॥ ११ ॥ ३३ ॥ (सू) ॥ ९२९ ॥ (सू) in अपराह्णेऽधिवृक्षसूर्ये वा औपासनादभिमाहत्या- परेण गार्हपत्यायतनं ' ब्राह्मौदनिकमाद धाति ॥ 3 L ॥ १२ ॥ ३४ ॥ ९३० ॥ 5 औपासनं निर्मन्थ्यं वा ॥ वा सर्वम् ॥१३॥३५॥ ॥ ९३१ ॥ [औपासनानेः परिग्रहेकृ त्स्नेकदेशपक्षगुणदोषे, उपदेशपक्षश्च ] (भा) असर्वाधान औपासनस्य कर्मानिवृत्तिः । [सन्निधिमात्ररूपकर्तृत्वोपपत्ति ] क्षौमे अहते वसानावनि सनिहितौ भवतः - अस्यार्थः, क्षौमे बसानाविति क्षौमविधिपरत्वात् जायापतीशब्दस्यानुवादित्वात् आधानस्यामिकाण्डविहितत्वात् अध्वर्युकर्तृकत्वात् जायापत्योम्सन्निधि- मात्रेण कर्तृत्व कर्मप्रयोगे ॥ अथवा - [अध्वर्य्यन्वारम्भस्यव्यवहित कर्तृत्वरूपता] अध्वर्युमन्वारमेयातामिति - गार्हपत्यादिकर्मसु अन्वारब्धायामुत्तरा आहुतीरितिवत् व्यवहितकर्तृत्व निर्वाहाय || [अनिवृत्तिप्रतिसंबन्धि] असर्वाधान औपासनस्य कर्मा निवृत्तिः - औपासनहोमादेः । 1 रेव करोति - घ. 2 अत्राह बोधायन --- अथाभ्या व्रतोपायनीयं पाचयति तस्याशितौ भवतस्सर्पिर्मिश्रस्य पयोमिश्रस्येति । तथा दिवाश्नाति रात्रौ वा उपास्तमयमितिकात्यायन (रु). 8 ब्रह्मौदनार्थोऽभि (रु) कालविशेषौ पिण्डपितृयज्ञे व्याख्यातौ (रु). 5 सर्वाधाने .उपरिष्टाद्वक्ष्यते (रु). 4 अध्वर्युरितिशेष । तद्वतिकर्म प्रकार