पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं ४, सू. १३.] आपस्तम्ब श्रौतसूत्रे पञ्चमप्रश्ने प्रथमःफ्टल 487 उत्सृष्टाभि- (भा) सर्वाधाने तद्वर्तिना निवृत्तिः प्रतिनिध्यभावादभेः वत् । ब्राह्मौदनिके च कर्मानुप्रवेशात् तस्य च समारूढत्वात् । श्राद्धे तु होमादुत्तर कर्तव्यम् ब्रह्मणस्त्वाहवनीयार्थ इति तस्यापि प्रधानत्वात् । उपदेशोऽसर्वाधानेऽप्यौपासनस्य पार्वणस्य च निवृत्तिः । , [अग्निप्रतिनिधिनिषेधकं मानम्] (बृ) सर्वाधाने-वादग्नेः--स्वामिनो ऽमेर्देवताया इति पर्युदासात् । [दृष्टान्ते प्रकृतार्थसाजात्यम् ] उत्सृष्टाभिवत् – यथा उत्सृष्टा मेरभिहो त्रादीनां निवृत्तिः । [ श्राद्धहोमे नैवमनुपपत्तिः] श्राद्धे तु – नीयार्थ इति – छान्दोग्ये आस्यमाहवनीयमिति श्रुतेः। यस्यास्येन सदानन्तीति स्मृते. आस्यमाहवनीयस्थाने भोजनं होम इत्यवगमात् || 3 [श्राद्धे भोजनपिण्डदानयोरपि प्राधान्यं वैश्वदेवे विशेषः केषां चिल्लोपश्च]]]] तस्यापि प्रधानत्वादिति – भोजनस्यापि । तथा पिण्ड- प्रदानस्यापि प्रधानत्वात् तस्यापि साक्षात्पितृतृप्तचर्थत्वात् । 4 जीवपितृ कस्य होमान्तमनारम्भो वेति वचनेन जीवपितृकस्य मन्त्रवासिण्ड प्रदानासम्भवात् पितृयज्ञाकरणस्योक्तत्वात् । वैश्वदेवस्तु क्रियत एव लौकिके देवयज्ञाS लुप्यन्ते । एवमन्यान्यपि यान्यमिसाध्यानि नित्यानि तानि लुप्यन्ते श्रौतैरेव कर्मभिः कृतार्थत्वात् । आगन्तूनि लौकिकेऽमौ क्रियन्ते ॥ [उपदेशपक्षे स्थालीपाकानिवृत्ति ] उपदेशो - ऽनिवृत्तिः - चकारात् स्थालीपाकस्य च ॥ 1 अयं ग्रन्थ - घ. पुस्तके न दृश्यते 2 होत्रादिनिवृत्ति. - घ नानन्तीति -ख. ग. 4 व तुक्रि - घ. 6 ज्ञोलुप्यते - ख. 3 स्ये-