पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

488 श्रीराम नचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं. ४, सू १४. 1 (मा) अग्निहोत्रं दर्शपूर्णमासौ पिण्डपितृयज्ञश्च " तदर्था इति प्रियते त्वौपासनस्तस्मिन् सर्वकर्माणि ॥ 3 (सू) यदि & सर्वमौपासनमाहरेदपूर्णं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां सङ्गृह्यायातन उपास्येद्यवमयं पश्चाद्रीहिमयं पुरस्तात्तस्मिन्नादध्यात् ||१४||३६॥ ॥९३२॥ [ सर्वश औपासनयाधाने औपासनाभावे च कर्तव्यम् ] सर्वाऽऽघानेऽपि लौकिके 'आपासनवर्जानि क्रियन्ते । यस्य तु सर्व आहितः तस्य तु निर्मन्थ्य एव पुन राधेयः । (भा) (वृ) [असर्वाधानेऽप्यौपासनादिनिवृत्तिरुपदेशपक्षे] अग्निहो- सर्वकर्माणि – औपासनपार्वणवर्णानि । दर्शपूर्णमासपिण्डपितृयज्ञानां कालापहारात् तस्कार्यकरत्वात् || आमहोत्र- [ सर्वाधानेऽपि कर्तव्यानां प्रमाणप्रदर्शनम् ] सर्वाधानेऽपि - क्रियन्ते - पाकयज्ञाना नित्यतया यावज्जीव कर्तव्यत्वात् । स एष गृहमेघिनो नित्यो यज्ञः प्रतत इति श्रुतेः । तथा सोमे न ददाति न पचत इति नित्यवद्वैश्वदेवपञ्चमहायज्ञप्रतिषेधात् । यत्रान्यं पश्येत् तत आहृत्येत्यत्र लौकिकामे: प्रतिनिधित्वदर्शनेना- त्रापि लौकिकेऽग्यौ कर्तव्यानीत्युपदेशः ॥ - - [ औपासनाभावे ब्राह्मौदनिकाग्निसिद्धिः] यस्य तु सर्व राधेयः – 'अयममिप्रायः - औपासनाभावे तद्यो- नि निर्मन्थ्य ब्राह्मौदनिकमा दधीतेति । अतः श्रोत्रियागारादाहृतमपि यस्यौपासनस्य 8 पूर्व योनिस्स एव ब्रह्मौदने || 1 सौ च तदर्थाविति–ग. 2 तदर्थादिति क्रियेत-ग. 3 सर्वाधानेद्वावपूर्वी पृथक् पर्णाभ्न्या सङ्गृह्य ब्राह्मदनिकायतने क्षिप्त्वा तत्राभिमादध्यात् (रु) 4 औपासन- होमपार्व-क ऽधेये - ग. पुनराधानोने-क. -ख ग. 6 आस्यायमभि-घ. 7 मादधातीति-घ. 8 पूर्वा संयोनिर्बह्मौदन ?-ख. ग.