पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बश्रौतसूत्रे षष्टप्रश्ने प्रथम पटल '491 (भा) तासामाधानाङ्ग त्वात् । कोचदाहुः – न कर्मनामधेय गुणोऽत्र विघीयते ब्राह्मणेभ्योऽयमोदन इति तस्यादाने प्राप्ते भोजननियम । तदा यावदुक्ता ब्रह्मौदना. ये 2 त्विह धर्म वन्तः । शरावो–मल्लकः । तेन निर्वपति-क्षिपति । श्रीहीन् यवान्वा || मू Y ] देवस्य त्वेत्यनुद्रुत्य ब्रह्मणे प्राणाय जुष्टं निर्वपामीति प्रथमं अपानायेति द्वितीयं व्याना- येति तृतीयं ब्रह्मणे जुष्टामति चतुर्थम् ॥ २ ॥ ।। ३९ ।। ९३५ ।। 1 तूष्णीं वा सर्वाणि ॥ ३ ॥ ४० ॥ ९३६ ॥ चतुषूदपात्रेषु पचति ॥ ४ ॥ ४१ ॥ ९३७ ॥ न" प्रक्षालयति न प्रस्रावयति ||५||४२ || ९३८।। 6 [ समिद्वर्जमित्यस्य भावः] (वृ कथम् तदङ्गत्वम् ' आधेयास्त्वेवाभिमादघानेनेति सूत्र' कारोपदेशात् । तस्मात् द्वादशनमौदनादिषु सङ्कर्षादिवत्सतरीदानान्त निवर्तते । अन्यत्सर्वं भवति ॥ [अकर्मनामतापक्षः] केचिदाहुः - नियमः - चतुर्थीयोगेन' स्वतो दाने दाने प्राप्ते - - प्राशनविधि ॥ येत्विह- -श्व आघास्यमान इत्यादिषु || ते धर्मवन्तः– प्रकरणैकत्वादिति । - निशायामिति द्वितीययामे केशवस्वामिमतात् । 6 1 जता कथम् -ख.ग. 2 तथा-ग 8 त्विहते धर्म - क.अ धर्मवत -ङ ये त्विह श्व आधास्यमान इत्यादिषु ते धर्म-घ 4 द्वितीयतृतीययोरपि ब्राह्मण इत्यनुषङ्ग (रु). 5 पात्रपरिमितमुदक उदपात्रम् (रु) तण्डुलाप्सु क्षिप्ता हस्तेन न शोधयति न च आपस्ता • स्रावयति किंतु अनिर्णिक्तानेव पचतीत्यर्थ. (रु) 7 कारवचनातू- घ 9त्वात्. 8 योगेन स्वमतादाने-ख ग.